9. Bhaddākuṇḍalakesātherīgāthā

107. “Lūnakesī paṅkadharī, ekasāṭī pure cariṃ;
avajje vajjamatinī, vajje cāvajjadassinī.
108. “Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;
addasaṃ virajaṃ buddhaṃ, bhikkhusaṅghapurakkhataṃ.
109. “Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;
‘ehi bhadde’ti maṃ avaca, sā me āsūpasampadā.
110. “Ciṇṇā aṅgā ca magadhā, vajjī kāsī ca kosalā;
anaṇā paṇṇāsavassāni, raṭṭhapiṇḍaṃ abhuñjahaṃ.
111. “Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;
yo bhaddāya cīvaraṃ adāsi, vippamuttāya sabbaganthehī”ti.

… Bhaddā kuṇḍalakesā therī….