10. Paṭācārātherīgāthā

112. “Naṅgalehi kasaṃ khettaṃ, bījāni pavapaṃ chamā;
puttadārāni posentā, dhanaṃ vindanti māṇavā.
113. “Kimahaṃ sīlasampannā, satthusāsanakārikā;
nibbānaṃ nādhigacchāmi, akusītā anuddhatā.
114. “Pāde pakkhālayitvāna, udakesu karomahaṃ;
pādodakañca disvāna, thalato ninnamāgataṃ.
115. “Tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyaṃ;
tato dīpaṃ gahetvāna, vihāraṃ pāvisiṃ ahaṃ;
seyyaṃ olokayitvāna, mañcakamhi upāvisiṃ.
116. “Tato sūciṃ gahetvāna, vaṭṭiṃ okassayāmahaṃ;
padīpasseva nibbānaṃ, vimokkho ahu cetaso”ti.

… Paṭācārā therī….