11. Tiṃsamattātherīgāthā

117. “‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā [mānavā (sī.)];
puttadārāni posentā, dhanaṃ vindanti māṇavā.
118. “‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;
khippaṃ pādāni dhovitvā, ekamante nisīdatha;
cetosamathamanuyuttā, karotha buddhasāsanaṃ’.
119. “Tassā tā [taṃ (sī.)] vacanaṃ sutvā, paṭācārāya sāsanaṃ;
pāde pakkhālayitvāna, ekamantaṃ upāvisuṃ;
cetosamathamanuyuttā, akaṃsu buddhasāsanaṃ.
120. “Rattiyā purime yāme, pubbajātimanussaruṃ;
rattiyā majjhime yāme, dibbacakkhuṃ visodhayuṃ;
rattiyā pacchime yāme, tamokhandhaṃ padālayuṃ.
121. “Uṭṭhāya pāde vandiṃsu, ‘katā te anusāsanī;
indaṃva devā tidasā, saṅgāme aparājitaṃ;
purakkhatvā vihassāma [viharāma (sī.), viharissāma (syā.)], tevijjāmha anāsavā”’ti.
Itthaṃ sudaṃ tiṃsamattā therī bhikkhuniyo paṭācārāya santike aññaṃ byākariṃsūti.