12. Candātherīgāthā

122. “Duggatāhaṃ pure āsiṃ, vidhavā ca aputtikā;
vinā mittehi ñātīhi, bhattacoḷassa nādhigaṃ.
123. “Pattaṃ daṇḍañca gaṇhitvā, bhikkhamānā kulā kulaṃ;
sītuṇhena ca ḍayhantī, satta vassāni cārihaṃ.
124. “Bhikkhuniṃ puna disvāna, annapānassa lābhiniṃ;
upasaṅkamma avocaṃ [avociṃ (ka.)], ‘pabbajjaṃ anagāriyaṃ’.
125. “Sā ca maṃ anukampāya, pabbājesi paṭācārā;
tato maṃ ovaditvāna, paramatthe niyojayi.
126. “Tassāhaṃ vacanaṃ sutvā, akāsiṃ anusāsaniṃ;
amogho ayyāyovādo, tevijjāmhi anāsavā”ti.

… Candā therī….

Pañcakanipāto niṭṭhito.