6. Chakkanipāto

1. Pañcasatamattātherīgāthā

127. “Yassa maggaṃ na jānāsi, āgatassa gatassa vā;
taṃ kuto cāgataṃ sattaṃ [santaṃ (sī.), puttaṃ (syā.)], ‘mama putto’ti rodasi.
128. “Maggañca khossa [kho’tha (syā. ka.)] jānāsi, āgatassa gatassa vā;
na naṃ samanusocesi, evaṃdhammā hi pāṇino.
129. “Ayācito tatāgacchi, nānuññāto [ananuññāto (sī. syā.)] ito gato;
kutoci nūna āgantvā, vasitvā katipāhakaṃ;
itopi aññena gato, tatopaññena gacchati.
130. “Peto manussarūpena, saṃsaranto gamissati;
yathāgato tathā gato, kā tattha paridevanā”.
131. “Abbahī [abbuyhaṃ (syā.)] vata me sallaṃ, duddasaṃ hadayassitaṃ;
yā me sokaparetāya, puttasokaṃ byapānudi.
132. “Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;
buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muniṃ”.
Itthaṃ sudaṃ pañcasatamattā therī bhikkhuniyo…pe….