2. Vāseṭṭhītherīgāthā

133. “Puttasokenahaṃ aṭṭā, khittacittā visaññinī;
naggā pakiṇṇakesī ca, tena tena vicārihaṃ.
134. “Vīthi [vasiṃ (sī.)] saṅkārakūṭesu, susāne rathiyāsu ca;
acariṃ tīṇi vassāni, khuppipāsāsamappitā.
135. “Athaddasāsiṃ sugataṃ, nagaraṃ mithilaṃ pati [gataṃ (ka.)];
adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.
136. “Sacittaṃ paṭiladdhāna, vanditvāna upāvisiṃ;
so me dhammamadesesi, anukampāya gotamo.
137. “Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ;
yuñjantī satthuvacane, sacchākāsiṃ padaṃ sivaṃ.
138. “Sabbe sokā samucchinnā, pahīnā etadantikā;
pariññātā hi me vatthū, yato sokāna sambhavo”ti.

… Vāseṭṭhī therī….