3. Khemātherīgāthā

139. “Daharā tvaṃ rūpavatī, ahampi daharo yuvā;
pañcaṅgikena turiyena [tūrena (ka.)], ehi kheme ramāmase”.
140. “Iminā pūtikāyena, āturena pabhaṅgunā;
aṭṭiyāmi harāyāmi, kāmataṇhā samūhatā.
141. “Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
yaṃ ‘tvaṃ kāmaratiṃ’ brūsi, ‘aratī’ dāni sā mama.
142. “Sabbattha vihatā nandī, tamokhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antaka.
143. “Nakkhattāni namassantā, aggiṃ paricaraṃ vane;
yathābhuccamajānantā, bālā suddhimamaññatha.
144. “Ahañca kho namassantī, sambuddhaṃ purisuttamaṃ;
pamuttā [parimuttā (sī. syā.)] sabbadukkhehi, satthusāsanakārikā”ti.

… Khemā therī….