4. Sujātātherīgāthā

145. “Alaṅkatā suvasanā, mālinī candanokkhitā;
sabbābharaṇasañchannā, dāsīgaṇapurakkhatā.
146. “Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakaṃ;
gehato nikkhamitvāna, uyyānamabhihārayiṃ.
147. “Tattha ramitvā kīḷitvā, āgacchantī sakaṃ gharaṃ;
vihāraṃ daṭṭhuṃ pāvisiṃ, sākete añjanaṃ vanaṃ.
148. “Disvāna lokapajjotaṃ, vanditvāna upāvisiṃ;
so me dhammamadesesi, anukampāya cakkhumā.
149. “Sutvā ca kho mahesissa, saccaṃ sampaṭivijjhahaṃ;
tattheva virajaṃ dhammaṃ, phusayiṃ amataṃ padaṃ.
150. “Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ;
tisso vijjā anuppattā, amoghaṃ buddhasāsanan”ti.

… Sujātā therī….