5. Anopamātherīgāthā

151. “Ucce kule ahaṃ jātā, bahuvitte mahaddhane;
vaṇṇarūpena sampannā, dhītā majjhassa [meghassa (sī.), meghissa (syā.)] atrajā.
152. “Patthitā rājaputtehi, seṭṭhiputtehi gijjhitā [seṭṭhiputtehi bhijjhitā (sī.)];
pitu me pesayī dūtaṃ, detha mayhaṃ anopamaṃ.
153. “Yattakaṃ tulitā esā, tuyhaṃ dhītā anopamā;
tato aṭṭhaguṇaṃ dassaṃ, hiraññaṃ ratanāni ca.
154. “Sāhaṃ disvāna sambuddhaṃ, lokajeṭṭhaṃ anuttaraṃ;
tassa pādāni vanditvā, ekamantaṃ upāvisiṃ.
155. “So me dhammamadesesi, anukampāya gotamo;
nisinnā āsane tasmiṃ, phusayiṃ tatiyaṃ phalaṃ.
156. “Tato kesāni chetvāna, pabbajiṃ anagāriyaṃ;
ajja me sattamī ratti, yato taṇhā visositā”ti.

… Anopamā therī….