6. Mahāpajāpatigotamītherīgāthā

157. “Buddha vīra namo tyatthu, sabbasattānamuttama;
yo maṃ dukkhā pamocesi, aññañca bahukaṃ janaṃ.
158. “Sabbadukkhaṃ pariññātaṃ, hetutaṇhā visositā;
bhāvito aṭṭhaṅgiko [ariyaṭṭhaṅgiko (sī. ka.), bhāvitaṭṭhaṅgiko (syā.)] maggo, nirodho phusito mayā.
159. “Mātā putto pitā bhātā, ayyakā ca pure ahuṃ;
yathābhuccamajānantī, saṃsariṃhaṃ anibbisaṃ.
160. “Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.
161. “Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;
samagge sāvake passe, esā buddhāna vandanā.
162. “Bahūnaṃ [bahunnaṃ (sī. syā.)] vata atthāya, māyā janayi gotamaṃ;
byādhimaraṇatunnānaṃ, dukkhakkhandhaṃ byapānudī”ti.

… Mahāpajāpatigotamī therī….