7. Guttātherīgāthā

163. “Gutte yadatthaṃ pabbajjā, hitvā puttaṃ vasuṃ piyaṃ;
tameva anubrūhehi, mā cittassa vasaṃ gami.
164. “Cittena vañcitā sattā, mārassa visaye ratā;
anekajātisaṃsāraṃ, sandhāvanti aviddasū.
165. “Kāmacchandañca byāpādaṃ, sakkāyadiṭṭhimeva ca;
sīlabbataparāmāsaṃ, vicikicchañca pañcamaṃ.
166. “Saṃyojanāni etāni, pajahitvāna bhikkhunī;
orambhāgamanīyāni, nayidaṃ punarehisi.
167. “Rāgaṃ mānaṃ avijjañca, uddhaccañca vivajjiya;
saṃyojanāni chetvāna, dukkhassantaṃ karissasi.
168. “Khepetvā jātisaṃsāraṃ, pariññāya punabbhavaṃ;
diṭṭheva dhamme nicchātā, upasantā carissatī”ti.

… Guttā therī….