8. Vijayātherīgāthā

169. “Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;
aladdhā cetaso santiṃ, citte avasavattinī.
170. “Bhikkhuniṃ upasaṅkamma, sakkaccaṃ paripucchahaṃ;
sā me dhammamadesesi, dhātu-āyatanāni ca.
171. “Cattāri ariyasaccāni, indriyāni balāni ca;
bojjhaṅgaṭṭhaṅgikaṃ maggaṃ, uttamatthassa pattiyā.
172. “Tassāhaṃ vacanaṃ sutvā, karontī anusāsaniṃ;
rattiyā purime yāme, pubbajātimanussariṃ.
173. “Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ;
rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.
174. “Pītisukhena ca kāyaṃ, pharitvā vihariṃ tadā;
sattamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā”ti.

… Vijayā therī….

Chakkanipāto niṭṭhito.