7. Sattakanipāto

1. Uttarātherīgāthā

175. “‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;
puttadārāni posentā, dhanaṃ vindanti māṇavā.
176. “‘Ghaṭetha buddhasāsane, yaṃ katvā nānutappati;
khippaṃ pādāni dhovitvā, ekamantaṃ nisīdatha.
177. “‘Cittaṃ upaṭṭhapetvāna, ekaggaṃ susamāhitaṃ;
paccavekkhatha saṅkhāre, parato no ca attato’.
178. “Tassāhaṃ vacanaṃ sutvā, paṭācārānusāsaniṃ;
pāde pakkhālayitvāna, ekamante upāvisiṃ.
179. “Rattiyā purime yāme, pubbajātimanussariṃ;
rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ.
180. “Rattiyā pacchime yāme, tamokkhandhaṃ padālayiṃ;
tevijjā atha vuṭṭhāsiṃ, katā te anusāsanī.
181. “Sakkaṃva devā tidasā, saṅgāme aparājitaṃ;
purakkhatvā vihassāmi, tevijjāmhi anāsavā”.

… Uttarā therī….