2. Cālātherīgāthā

182. “Satiṃ upaṭṭhapetvāna, bhikkhunī bhāvitindriyā;
paṭivijjhi padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ”.
183. “Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissasi;
na ca rocesi pāsaṇḍe, kimidaṃ carasi momuhā”.
184. “Ito bahiddhā pāsaṇḍā, diṭṭhiyo upanissitā;
na te dhammaṃ vijānanti, na te dhammassa kovidā.
185. “Atthi sakyakule jāto, buddho appaṭipuggalo;
so me dhammamadesesi, diṭṭhīnaṃ samatikkamaṃ.
186. “Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
187. “Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
188. “Sabbattha vihatā nandī, tamokhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antaka”.

… Cālā therī….