3. Upacālātherīgāthā

189. “Satimatī cakkhumatī, bhikkhunī bhāvitindriyā;
paṭivijjhiṃ padaṃ santaṃ, akāpurisasevitaṃ”.
190. “Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;
bhuñjāhi kāmaratiyo, māhu pacchānutāpinī”.
191. “Jātassa maraṇaṃ hoti, hatthapādāna chedanaṃ;
vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchati.
192. “Atthi sakyakule jāto, sambuddho aparājito;
so me dhammamadesesi, jātiyā samatikkamaṃ.
193. “Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
194. “Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
195. “Sabbattha vihatā nandī, tamokhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antaka”.

… Upacālā therī….

Sattakanipāto niṭṭhito.