8. Aṭṭhakanipāto

1. Sīsūpacālātherīgāthā

196. “Bhikkhunī sīlasampannā, indriyesu susaṃvutā;
adhigacche padaṃ santaṃ, asecanakamojavaṃ”;
197. “tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;
nimmānaratino devā, ye devā vasavattino;
tattha cittaṃ paṇīdhehi, yattha te vusitaṃ pure”.
198. “Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;
nimmānaratino devā, ye devā vasavattino;
199. “kālaṃ kālaṃ bhavābhavaṃ, sakkāyasmiṃ purakkhatā;
avītivattā sakkāyaṃ, jātimaraṇasārino;
200. “sabbo ādīpito loko, sabbo loko padīpito;
sabbo pajjalito loko, sabbo loko pakampito;
201. “akampiyaṃ atuliyaṃ, aputhujjanasevitaṃ;
buddho dhammamadesesi, tattha me nirato mano;
202. “tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
203. “Sabbattha vihatā nandī, tamokhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antaka”.

… Sīsūpacālā therī….

Aṭṭhakanipāto niṭṭhito.