9. Navakanipāto

1. Vaḍḍhamātutherīgāthā

204. “Mā su te vaḍḍha lokamhi, vanatho āhu kudācanaṃ;
mā puttaka punappunaṃ, ahu dukkhassa bhāgimā;
205. “sukhañhi vaḍḍha munayo, anejā chinnasaṃsayā;
sītibhūtā damappattā, viharanti anāsavā;
206. “tehānuciṇṇaṃ isībhi, maggaṃ dassanapattiyā;
dukkhassantakiriyāya, tvaṃ vaḍḍha anubrūhaya”;
207. “visāradāva bhaṇasi, etamatthaṃ janetti me;
maññāmi nūna māmike, vanatho te na vijjati”;
208. “ye keci vaḍḍha saṅkhārā, hīnā ukkaṭṭhamajjhimā;
aṇūpi aṇumattopi, vanatho me na vijjati;
209. “sabbe me āsavā khīṇā, appamattassa jhāyato;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ”.
210. “Uḷāraṃ vata me mātā, patodaṃ samavassari;
paramatthasañhitā gāthā, yathāpi anukampikā.
211. “Tassāhaṃ vacanaṃ sutvā, anusiṭṭhiṃ janettiyā;
dhammasaṃvegamāpādiṃ, yogakkhemassa pattiyā.
212. “Sohaṃ padhānapahitatto, rattindivamatandito;
mātarā codito santo, aphusiṃ santimuttamaṃ”.

… Vaḍḍhamātā therī….

Navakanipāto niṭṭhito.