10. Ekādasanipāto

1. Kisāgotamītherīgāthā

213. “Kalyāṇamittatā muninā, lokaṃ ādissa vaṇṇitā;
kalyāṇamitte bhajamāno, api bālo paṇḍito assa.
214. “Bhajitabbā sappurisā, paññā tathā vaḍḍhati bhajantānaṃ;
bhajamāno sappurise, sabbehipi dukkhehi pamucceyya.
215. “Dukkhañca vijāneyya, dukkhassa ca samudayaṃ nirodhaṃ;
aṭṭhaṅgikañca maggaṃ, cattāripi ariyasaccāni.
216. “Dukkho itthibhāvo, akkhāto purisadammasārathinā;
sapattikampi hi dukkhaṃ, appekaccā sakiṃ vijātāyo.
217. “Galake api kantanti, sukhumāliniyo visāni khādanti;
janamārakamajjhagatā, ubhopi byasanāni anubhonti.
218. “Upavijaññā gacchantī, addasāhaṃ patiṃ mataṃ;
panthamhi vijāyitvāna, appattāva sakaṃ gharaṃ.
219. “Dve puttā kālakatā, patī ca panthe mato kapaṇikāya;
mātā pitā ca bhātā, ḍayhanti ca ekacitakāyaṃ.
220. “Khīṇakulīne kapaṇe, anubhūtaṃ te dukhaṃ aparimāṇaṃ;
assū ca te pavattaṃ, bahūni ca jātisahassāni.
221. “Vasitā susānamajjhe, athopi khāditāni puttamaṃsāni;
hatakulikā sabbagarahitā, matapatikā amatamadhigacchiṃ;
222. “bhāvito me maggo, ariyo aṭṭhaṅgiko amatagāmī;
nibbānaṃ sacchikataṃ, dhammādāsaṃ avekkhiṃhaṃ [apekkhihaṃ (sī.)];
223. “ahamamhi kantasallā, ohitabhārā katañhi karaṇīyaṃ;
kisā gotamī therī, vimuttacittā imaṃ bhaṇī”ti;

… kisā gotamī therī…;

ekādasanipāto niṭṭhito;