11. Dvādasakanipāto

1. Uppalavaṇṇātherīgāthā

224. “Ubho mātā ca dhītā ca, mayaṃ āsuṃ [ābhuṃ (sī.)] sapattiyo;
tassā me ahu saṃvego, abbhuto lomahaṃsano.
225. “Dhiratthu kāmā asucī, duggandhā bahukaṇṭakā;
yattha mātā ca dhītā ca, sabhariyā mayaṃ ahuṃ.
226. “Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;
sā pabbajjiṃ rājagahe, agārasmānagāriyaṃ.
227. “Pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;
cetopariccañāṇañca, sotadhātu visodhitā.
228. “Iddhīpi me sacchikatā, patto me āsavakkhayo;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
229. “Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;
buddhassa pāde vanditvā, lokanāthassa tādino” [sirīmato (syā. ka.)].
230. “Supupphitaggaṃ upagamma pādapaṃ, ekā tuvaṃ tiṭṭhasi sālamūle [rukkhamūle (syā. ka.)];
na cāpi te dutiyo atthi koci, na tvaṃ bāle bhāyasi dhuttakānaṃ”.
231. “Sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyuṃ;
lomaṃ na iñje napi sampavedhe, kiṃ me tuvaṃ māra karissaseko.
232. “Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;
bhamukantare tiṭṭhāmi, tiṭṭhantiṃ maṃ na dakkhasi.
233. “Cittamhi vasībhūtāhaṃ, iddhipādā subhāvitā;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
234. “Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
yaṃ tvaṃ ‘kāmaratiṃ’ brūsi, ‘aratī’ dāni sā mama.
235. “Sabbattha vihatā nandī, tamokhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antakā”ti.

… Uppalavaṇṇā therī….

Dvādasanipāto niṭṭhito.