12. Soḷasanipāto

1. Puṇṇātherīgāthā

236. “Udahārī ahaṃ sīte [udakamāhariṃ sīte (sī.)], sadā udakamotariṃ;
ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.
237. “Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;
vedhamānehi gattehi, sītaṃ vedayase bhusaṃ”.
238. Jānantī vata maṃ [jānantī ca tuvaṃ (ka.)] bhoti, puṇṇike paripucchasi;
karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.
239. “Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati;
dakābhisecanā sopi, pāpakammā pamuccati”.
240. “Ko nu te idamakkhāsi, ajānantassa ajānako;
dakābhisecanā nāma, pāpakammā pamuccati.
241. “Saggaṃ nūna gamissanti, sabbe maṇḍūkakacchapā;
nāgā [nakkā (sī.)] ca susumārā ca, ye caññe udake carā.
242. “Orabbhikā sūkarikā, macchikā migabandhakā;
corā ca vajjhaghātā ca, ye caññe pāpakammino;
dakābhisecanā tepi, pāpakammā pamuccare.
243. “Sace imā nadiyo te, pāpaṃ pubbe kataṃ vahuṃ;
puññampimā vaheyyuṃ te, tena tvaṃ paribāhiro.
244. “Yassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;
tameva brahme mā kāsi, mā te sītaṃ chaviṃ hane”.
245. “Kummaggapaṭipannaṃ maṃ, ariyamaggaṃ samānayi;
dakābhisecanā bhoti, imaṃ sāṭaṃ dadāmi te”.
246. “Tuyheva sāṭako hotu, nāhamicchāmi sāṭakaṃ;
sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.
247. “Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho;
sace ca pāpakaṃ kammaṃ, karissasi karosi vā.
248. “Na te dukkhā pamutyatthi, upeccāpi [uppaccāpi (aṭṭha. pāṭhantaraṃ)] palāyato;
sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.
249. “Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;
samādiyāhi sīlāni, taṃ te atthāya hehiti”.
250. “Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;
samādiyāmi sīlāni, taṃ me atthāya hehiti.
251. “Brahmabandhu pure āsiṃ, ajjamhi saccabrāhmaṇo;
tevijjo vedasampanno, sottiyo camhi nhātako”ti.

… Puṇṇā therī….

Soḷasanipāto niṭṭhito.