13. Vīsatinipāto

1. Ambapālītherīgāthā

252. “Kāḷakā bhamaravaṇṇasādisā, vellitaggā mama muddhajā ahuṃ;
te jarāya sāṇavākasādisā, saccavādivacanaṃ anaññathā.
253.
“Vāsitova surabhī karaṇḍako, pupphapūra mama uttamaṅgajo [uttamaṅgabhūto (ka.)];
taṃ jarāyatha salomagandhikaṃ, saccavādivacanaṃ anaññathā.
254. “Kānanaṃva sahitaṃ suropitaṃ, kocchasūcivicitaggasobhitaṃ;
taṃ jarāya viralaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.
255. “Kaṇhakhandhakasuvaṇṇamaṇḍitaṃ, sobhate suveṇīhilaṅkataṃ;
taṃ jarāya khalitaṃ siraṃ kataṃ, saccavādivacanaṃ anaññathā.
256. “Cittakārasukatāva lekhikā, sobhare su bhamukā pure mama;
tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.
257. “Bhassarā surucirā yathā maṇī, nettahesumabhinīlamāyatā;
te jarāyabhihatā na sobhare, saccavādivacanaṃ anaññathā.
258. “Saṇhatuṅgasadisī ca nāsikā, sobhate su abhiyobbanaṃ pati;
sā jarāya upakūlitā viya, saccavādivacanaṃ anaññathā.
259. “Kaṅkaṇaṃ va sukataṃ suniṭṭhitaṃ, sobhare su mama kaṇṇapāḷiyo;
tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.
260. “Pattalīmakulavaṇṇasādisā, sobhare su dantā pure mama;
te jarāya khaṇḍitā cāsitā [pītakā (sī.)], saccavādivacanaṃ anaññathā.
261. “Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihaṃ;
taṃ jarāya khalitaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.
262. “Saṇhakamburiva suppamajjitā, sobhate su gīvā pure mama;
sā jarāya bhaggā [bhañjitā (?)] Vināmitā, saccavādivacanaṃ anaññathā.
263. “Vaṭṭapalighasadisopamā ubho, sobhare su bāhā pure mama;
tā jarāya yatha pāṭalibbalitā [yathā pāṭalippalitā (sī. syā. ka.)], saccavādivacanaṃ anaññathā.
264. “Saṇhamuddikasuvaṇṇamaṇḍitā, sobhare su hatthā pure mama;
te jarāya yathā mūlamūlikā, saccavādivacanaṃ anaññathā.
265. “Pīnavaṭṭasahituggatā ubho, sobhare [sobhate (aṭṭha.)] su thanakā pure mama;
thevikīva lambanti nodakā, saccavādivacanaṃ anaññathā.
266. “Kañcanassaphalakaṃva sammaṭṭhaṃ, sobhate su kāyo pure mama;
so valīhi sukhumāhi otato, saccavādivacanaṃ anaññathā.
267. “Nāgabhogasadisopamā ubho, sobhare su ūrū pure mama;
te jarāya yathā veḷunāḷiyo, saccavādivacanaṃ anaññathā.
268. “Saṇhanūpurasuvaṇṇamaṇḍitā sobhare su jaṅghā pure mama;
tā jarāya tiladaṇḍakāriva, saccavādivacanaṃ anaññathā.
269. “Tūlapuṇṇasadisopamā ubho, sobhare su pādā pure mama;
te jarāya phuṭitā valīmatā, saccavādivacanaṃ anaññathā.
270. “Ediso ahu ayaṃ samussayo, jajjaro bahudukkhānamālayo;
sopalepapatito jarāgharo, saccavādivacanaṃ anaññathā”.

… Ambapālī therī….