2. Rohinītherīgāthā

271. “‘Samaṇā’ti bhoti supi [bhoti tvaṃ sayasi (sī.), bhoti maṃ vipassi (syā.)], ‘samaṇā’ti pabujjhasi [paṭibujjhasi (sī. syā.)];
samaṇāneva [samaṇānameva (sī. syā.)] kittesi, samaṇī nūna [samaṇī nu (ka.)] bhavissasi.
272. “Vipulaṃ annañca pānañca, samaṇānaṃ paveccasi [payacchasi (sī.)];
rohinī dāni pucchāmi, kena te samaṇā piyā.
273. “Akammakāmā alasā, paradattūpajīvino;
āsaṃsukā sādukāmā, kena te samaṇā piyā”.
274. “Cirassaṃ vata maṃ tāta, samaṇānaṃ paripucchasi;
tesaṃ te kittayissāmi, paññāsīlaparakkamaṃ.
275. “Kammakāmā analasā, kammaseṭṭhassa kārakā;
rāgaṃ dosaṃ pajahanti, tena me samaṇā piyā.
276. “Tīṇi pāpassa mūlāni, dhunantntti sucikārino;
sabbaṃ pāpaṃ pahīnesaṃ, tena me samaṇā piyā.
277. “Kāyakammaṃ suci nesaṃ, vacīkammañca tādisaṃ;
manokammaṃ suci nesaṃ, tena me samaṇā piyā.
278. “Vimalā saṅkhamuttāva, suddhā santarabāhirā;
puṇṇā sukkāna dhammānaṃ [sukkehi dhammehi (sī. syā. aṭṭha.)], tena me samaṇā piyā.
279. “Bahussutā dhammadharā, ariyā dhammajīvino;
atthaṃ dhammañca desenti, tena me samaṇā piyā.
280. “Bahussutā dhammadharā, ariyā dhammajīvino;
ekaggacittā satimanto, tena me samaṇā piyā.
281. “Dūraṅgamā satimanto, mantabhāṇī anuddhatā;
dukkhassantaṃ pajānanti, tena me samaṇā piyā.
282. “Yasmā gāmā pakkamanti, na vilokenti kiñcanaṃ;
anapekkhāva gacchanti, tena me samaṇā piyā.
283. “Na tesaṃ koṭṭhe openti, na kumbhiṃ na khaḷopiyaṃ;
pariniṭṭhitamesānā, tena me samaṇā piyā.
284. “Na te hiraññaṃ gaṇhanti, na suvaṇṇaṃ na rūpiyaṃ;
paccuppannena yāpenti, tena me samaṇā piyā.
285. “Nānākulā pabbajitā, nānājanapadehi ca;
aññamaññaṃ piyāyanti [pihayanti (ka.)], tena me samaṇā piyā”.
286. “Atthāya vata no bhoti, kule jātāsi rohinī;
saddhā buddhe ca dhamme ca, saṅghe ca tibbagāravā.
287. “Tuvaṃ hetaṃ pajānāsi, puññakkhettaṃ anuttaraṃ;
amhampi ete samaṇā, paṭigaṇhanti dakkhiṇaṃ”.
288. “Patiṭṭhito hettha yañño, vipulo no bhavissati;
sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.
289. “Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;
samādiyāhi sīlāni, taṃ te atthāya hehiti”.
290. “Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;
samādiyāmi sīlāni, taṃ me atthāya hehiti.
291. “Brahmabandhu pure āsiṃ, so idānimhi brāhmaṇo;
tevijjo sottiyo camhi, vedagū camhi nhātako”.

… Rohinī therī….