3. Cāpātherīgāthā

292. “Laṭṭhihattho pure āsi, so dāni migaluddako;
āsāya palipā ghorā, nāsakkhi pārametave.
293. “Sumattaṃ maṃ maññamānā, cāpā puttamatosayi;
cāpāya bandhanaṃ chetvā, pabbajissaṃ punopahaṃ.
294. “Mā me kujjhi mahāvīra, mā me kujjhi mahāmuni;
na hi kodhaparetassa, suddhi atthi kuto tapo.
295. “Pakkamissañca nāḷāto, kodha nāḷāya vacchati;
bandhantī itthirūpena, samaṇe dhammajīvino” [dhammajīvine (ka.)].
296. “Ehi kāḷa nivattassu, bhuñja kāme yathā pure;
ahañca te vasīkatā, ye ca me santi ñātakā”.
297. “Etto cāpe catubbhāgaṃ, yathā bhāsasi tvañca me;
tayi rattassa posassa, uḷāraṃ vata taṃ siyā”.
298. “Kāḷaṅginiṃva takkāriṃ, pupphitaṃ girimuddhani;
phullaṃ dālimalaṭṭhiṃva, antodīpeva pāṭaliṃ.
299. “Haricandanalittaṅgiṃ, kāsikuttamadhāriniṃ;
taṃ maṃ rūpavatiṃ santiṃ, kassa ohāya gacchasi”.
300. “Sākuntikova sakuṇiṃ [sakuṇaṃ (syā.)], yathā bandhitumicchati;
āharimena rūpena, na maṃ tvaṃ bādhayissasi”.
301. “Imañca me puttaphalaṃ, kāḷa uppāditaṃ tayā;
taṃ maṃ puttavatiṃ santiṃ, kassa ohāya gacchasi”.
302. “Jahanti putte sappaññā, tato ñātī tato dhanaṃ;
pabbajanti mahāvīrā, nāgo chetvāva bandhanaṃ”.
303. “Idāni te imaṃ puttaṃ, daṇḍena churikāya vā;
bhūmiyaṃ vā nisumbhissaṃ [nisumbheyyaṃ (sī.)], puttasokā na gacchasi”.
304. “Sace puttaṃ siṅgālānaṃ, kukkurānaṃ padāhisi;
na maṃ puttakatte jammi, punarāvattayissasi”.
305. “Handa kho dāni bhaddante, kuhiṃ kāḷa gamissasi;
katamaṃ gāmanigamaṃ, nagaraṃ rājadhāniyo”.
306. “Ahumha pubbe gaṇino, assamaṇā samaṇamānino;
gāmena gāmaṃ vicarimha, nagare rājadhāniyo.
307. “Eso hi bhagavā buddho, nadiṃ nerañjaraṃ pati;
sabbadukkhappahānāya, dhammaṃ deseti pāṇinaṃ;
tassāhaṃ santikaṃ gacchaṃ, so me satthā bhavissati”.
308. “Vandanaṃ dāni vajjāsi, lokanāthaṃ anuttaraṃ;
padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇaṃ”.
309. “Etaṃ kho labbhamamhehi, yathā bhāsasi tvañca me;
vandanaṃ dāni te vajjaṃ, lokanāthaṃ anuttaraṃ;
padakkhiṇañca katvāna, ādisissāmi dakkhiṇaṃ”.
310. Tato ca kāḷo pakkāmi, nadiṃ nerañjaraṃ pati;
so addasāsi sambuddhaṃ, desentaṃ amataṃ padaṃ.
311. Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
312. Tassa pādāni vanditvā, katvāna naṃ [katvānahaṃ (sī.)] padakkhiṇaṃ;
cāpāya ādisitvāna, pabbajiṃ anagāriyaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

… Cāpā therī….