4. Sundarītherīgāthā

313. “Petāni bhoti puttāni, khādamānā tuvaṃ pure;
tuvaṃ divā ca ratto ca, atīva paritappasi.
314. “Sājja sabbāni khāditvā, sataputtāni [satta puttāni (syā.)] brāhmaṇī;
vāseṭṭhi kena vaṇṇena, na bāḷhaṃ paritappasi”.
315. “Bahūni puttasatāni, ñātisaṅghasatāni ca;
khāditāni atītaṃse, mama tuyhañca brāhmaṇa.
316. “Sāhaṃ nissaraṇaṃ ñatvā, jātiyā maraṇassa ca;
na socāmi na rodāmi, na cāpi paritappayiṃ”.
317. “Abbhutaṃ vata vāseṭṭhi, vācaṃ bhāsasi edisiṃ;
kassa tvaṃ dhammamaññāya, giraṃ [thiraṃ (sī.)] bhāsasi edisiṃ”.
318. “Esa brāhmaṇa sambuddho, nagaraṃ mithilaṃ pati;
sabbadukkhappahānāya, dhammaṃ desesi pāṇinaṃ.
319. “Tassa brahme [brāhmaṇa (sī. syā.)] arahato, dhammaṃ sutvā nirūpadhiṃ;
tattha viññātasaddhammā, puttasokaṃ byapānudiṃ”.
320. “So ahampi gamissāmi, nagaraṃ mithilaṃ pati;
appeva maṃ so bhagavā, sabbadukkhā pamocaye”.
321. Addasa brāhmaṇo buddhaṃ, vippamuttaṃ nirūpadhiṃ;
svassa dhammamadesesi, muni dukkhassa pāragū.
322. Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
323. Tattha viññātasaddhammo, pabbajjaṃ samarocayi;
sujāto tīhi rattīhi, tisso vijjā aphassayi.
324. “Ehi sārathi gacchāhi, rathaṃ niyyādayāhimaṃ;
ārogyaṃ brāhmaṇiṃ vajja [vajjā (sī.)], ‘pabbaji [pabbajito (sī.)] dāni brāhmaṇo;
sujāto tīhi rattīhi, tisso vijjā aphassayi”’.
325. Tato ca rathamādāya, sahassañcāpi sārathi;
ārogyaṃ brāhmaṇivoca, “pabbaji dāni brāhmaṇo;
sujāto tīhi rattīhi, tisso vijjā aphassayi”.
326. “Etañcāhaṃ assarathaṃ, sahassañcāpi sārathi;
tevijjaṃ brāhmaṇaṃ sutvā [ñatvā (sī.)], puṇṇapattaṃ dadāmi te”.
327. “Tuyheva hotvassaratho, sahassañcāpi brāhmaṇi;
ahampi pabbajissāmi, varapaññassa santike”.
328. “Hatthī gavassaṃ maṇikuṇḍalañca, phītañcimaṃ gahavibhavaṃ pahāya;
pitā pabbajito tuyhaṃ, bhuñja bhogāni sundari; tuvaṃ dāyādikā kule”;
329. “hatthī gavassaṃ maṇikuṇḍalañca, rammaṃ cimaṃ gahavibhavaṃ pahāya;
pitā pabbajito mayhaṃ, puttasokena aṭṭito.
Ahampi pabbajissāmi, bhātusokena aṭṭitā”.
330. “So te ijjhatu saṅkappo, yaṃ tvaṃ patthesi sundarī;
uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;
etāni abhisambhontī, paraloke anāsavā”.
331. “Sikkhamānāya me ayye, dibbacakkhu visodhitaṃ;
pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.
332. “Tuvaṃ nissāya kalyāṇī, therī saṅghassa sobhane;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
333. “Anujānāhi me ayye, icche sāvatthi gantave;
sīhanādaṃ nadissāmi, buddhaseṭṭhassa santike”.
334. “Passa sundari satthāraṃ, hemavaṇṇaṃ harittacaṃ;
adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ”.
335. “Passa sundarimāyantiṃ, vippamuttaṃ nirūpadhiṃ;
vītarāgaṃ visaṃyuttaṃ, katakiccamanāsavaṃ.
336. “Bārāṇasīto nikkhamma, tava santikamāgatā;
sāvikā te mahāvīra, pāde vandati sundarī”.
337. “Tuvaṃ buddho tuvaṃ satthā, tuyhaṃ dhītāmhi brāhmaṇa;
orasā mukhato jātā, katakiccā anāsavā”.
338. “Tassā te svāgataṃ bhadde, tato [atho (ka.)] te adurāgataṃ;
evañhi dantā āyanti, satthu pādāni vandikā;
vītarāgā visaṃyuttā, katakiccā anāsavā”.

… Sundarī therī….