5. Subhākammāradhītutherīgāthā

339. “Daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇiṃ;
tassā me appamattāya, saccābhisamayo ahu.
340. “Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhagaṃ;
sakkāyasmiṃ bhayaṃ disvā, nekkhammameva [nekkhammaññeva (sī.), nekkhammasseva (syā.)] pīhaye.
341. “Hitvānahaṃ ñātigaṇaṃ, dāsakammakarāni ca;
gāmakhettāni phītāni, ramaṇīye pamodite.
342. “Pahāyahaṃ pabbajitā, sāpateyyamanappakaṃ;
evaṃ saddhāya nikkhamma, saddhamme suppavedite.
343. “Netaṃ [na metaṃ (sī. syā.)] assa patirūpaṃ, ākiñcaññañhi patthaye;
yo [yā (syā.)] jātarūpaṃ rajataṃ, chaḍḍetvā [thapetvā (ka.)] punarāgame [punarāgahe (ka.)].
344. “Rajataṃ jātarūpaṃ vā, na bodhāya na santiyā;
netaṃ samaṇasāruppaṃ, na etaṃ ariyaddhanaṃ.
345. “Lobhanaṃ madanañcetaṃ, mohanaṃ rajavaḍḍhanaṃ;
sāsaṅkaṃ bahu-āyāsaṃ, natthi cettha dhuvaṃ ṭhiti.
346. “Ettha rattā pamattā ca, saṅkiliṭṭhamanā narā;
aññamaññena byāruddhā, puthu kubbanti medhagaṃ.
347. “Vadho bandho parikleso, jāni sokapariddavo;
kāmesu adhipannānaṃ, dissate byasanaṃ bahuṃ.
348. “Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;
jānātha maṃ pabbajitaṃ, kāmesu bhayadassiniṃ.
349. “Na hiraññasuvaṇṇena, parikkhīyanti āsavā;
amittā vadhakā kāmā, sapattā sallabandhanā.
350. “Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;
jānātha maṃ pabbajitaṃ, muṇḍaṃ saṅghāṭipārutaṃ.
351. “Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;
etaṃ kho mama sāruppaṃ, anagārūpanissayo.
352. “Vantā mahesīhi kāmā, ye dibbā ye ca mānusā;
khemaṭṭhāne vimuttā te, pattā te acalaṃ sukhaṃ.
353. “Māhaṃ kāmehi saṅgacchiṃ, yesu tāṇaṃ na vijjati;
amittā vadhakā kāmā, aggikkhandhūpamā dukhā.
354. “Paripantho esa bhayo, savighāto sakaṇṭako;
gedho suvisamo ceso [lepo (sī.)], mahanto mohanāmukho.
355. “Upasaggo bhīmarūpo, kāmā sappasirūpamā;
ye bālā abhinandanti, andhabhūtā puthujjanā.
356. “Kāmapaṅkena sattā hi, bahū loke aviddasū;
pariyantaṃ na jānanti, jātiyā maraṇassa ca.
357. “Duggatigamanaṃ maggaṃ, manussā kāmahetukaṃ;
bahuṃ ve paṭipajjanti, attano rogamāvahaṃ.
358. “Evaṃ amittajananā, tāpanā saṃkilesikā;
lokāmisā bandhanīyā, kāmā maraṇabandhanā [caraṇabandhanā (sī.)].
359. “Ummādanā ullapanā, kāmā cittappamaddino;
sattānaṃ saṅkilesāya, khippaṃ [khipaṃ (sī.)] mārena oḍḍitaṃ.
360. “Anantādīnavā kāmā, bahudukkhā mahāvisā;
appassādā raṇakarā, sukkapakkhavisosanā [visosakā (sī.)].
361. “Sāhaṃ etādisaṃ katvā, byasanaṃ kāmahetukaṃ;
na taṃ paccāgamissāmi, nibbānābhiratā sadā.
362. “Raṇaṃ karitvā [taritvā (sī.)] kāmānaṃ, sītibhāvābhikaṅkhinī;
appamattā vihassāmi, sabbasaṃyojanakkhaye.
363. “Asokaṃ virajaṃ khemaṃ, ariyaṭṭhaṅgikaṃ ujuṃ;
taṃ maggaṃ anugacchāmi, yena tiṇṇā mahesino”.
364. Imaṃ passatha dhammaṭṭhaṃ, subhaṃ kammāradhītaraṃ;
anejaṃ upasampajja, rukkhamūlamhi jhāyati.
365. Ajjaṭṭhamī pabbajitā, saddhā saddhammasobhanā;
vinītuppalavaṇṇāya, tevijjā maccuhāyinī.
366. Sāyaṃ bhujissā anaṇā, bhikkhunī bhāvitindriyā;
sabbayogavisaṃyuttā, katakiccā anāsavā.
367. Taṃ sakko devasaṅghena, upasaṅkamma iddhiyā;
namassati bhūtapati, subhaṃ kammāradhītaranti.

… Subhā kammāradhītā therī….

Vīsatinipāto niṭṭhito.