14. Tiṃsanipāto

1. Subhājīvakambavanikātherīgāthā

368. Jīvakambavanaṃ rammaṃ, gacchantiṃ bhikkhuniṃ subhaṃ;
dhuttako sannivāresi [taṃ nivāresi (ka.)], tamenaṃ abravī subhā.
369. “Kiṃ te aparādhitaṃ mayā, yaṃ maṃ ovariyāna tiṭṭhasi;
na hi pabbajitāya āvuso, puriso samphusanāya kappati.
370. “Garuke mama satthusāsane, yā sikkhā sugatena desitā;
parisuddhapadaṃ anaṅgaṇaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.
371. “Āvilacitto anāvilaṃ, sarajo vītarajaṃ anaṅgaṇaṃ;
sabbattha vimuttamānasaṃ, kiṃ maṃ ovariyāna tiṭṭhasi”.
372. “Daharā ca apāpikā casi, kiṃ te pabbajjā karissati;
nikkhipa kāsāyacīvaraṃ, ehi ramāma supupphite [ramāmase pupphite (sī. syā.)] vane.
373. “Madhurañca pavanti sabbaso, kusumarajena samuṭṭhitā dumā;
paṭhamavasanto sukho utu, ehi ramāma supupphite vane.
374. “Kusumitasikharā ca pādapā, abhigajjantiva māluteritā;
kā tuyhaṃ rati bhavissati, yadi ekā vanamogahissasi [vanamotarissasi (sī.), vanamogāhissasi (syā. ka.)].
375. “Vāḷamigasaṅghasevitaṃ kuñjaramattakareṇuloḷitaṃ;
asahāyikā gantumicchasi, rahitaṃ bhiṃsanakaṃ mahāvanaṃ.
376. “Tapanīyakatāva dhītikā, vicarasi cittalateva accharā;
kāsikasukhumehi vaggubhi, sobhasī suvasanehi nūpame.
377. “Ahaṃ tava vasānugo siyaṃ, yadi viharemase [yadipi viharesi (ka.)] kānanantare;
na hi matthi tayā piyattaro, pāṇo kinnarimandalocane.
378. “Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasa;
pāsādanivātavāsinī, parikammaṃ te karontu nāriyo.
379. “Kāsikasukhumāni dhāraya, abhiropehi [abhirohehi (sī.)] ca mālavaṇṇakaṃ;
kañcanamaṇimuttakaṃ bahuṃ, vividhaṃ ābharaṇaṃ karomi te.
380. “Sudhotarajapacchadaṃ subhaṃ, goṇakatūlikasanthataṃ navaṃ;
abhiruha sayanaṃ mahārahaṃ, candanamaṇḍitasāragandhikaṃ.
381. “Uppalaṃ cudakā samuggataṃ, yathā taṃ amanussasevitaṃ;
evaṃ tvaṃ brahmacārinī, sakesaṅgesu jaraṃ gamissasi”.
382. “Kiṃ te idha sārasammataṃ, kuṇapapūramhi susānavaḍḍhane;
bhedanadhamme kaḷevare [kalevare (sī. ka.)], yaṃ disvā vimano udikkhasi”.
383. “Akkhīni ca turiyāriva, kinnariyāriva pabbatantare;
tava me nayanāni dakkhiya, bhiyyo kāmaratī pavaḍḍhati.
384. “Uppalasikharopamāni te, vimale hāṭakasannibhe mukhe;
tava me nayanāni dakkhiya [nayanānudikkhiya (sī.)], bhiyyo kāmaguṇo pavaḍḍhati.
385. “Api dūragatā saramhase, āyatapamhe visuddhadassane;
na hi matthi tayā piyattarā, nayanā kinnarimandalocane”.
386. “Apathena payātumicchasi, candaṃ kīḷanakaṃ gavesasi;
meruṃ laṅghetumicchasi, yo tvaṃ buddhasutaṃ maggayasi.
387. “Natthi hi loke sadevake, rāgo yatthapi dāni me siyā;
napi naṃ jānāmi kīriso, atha maggena hato samūlako.
388. “Iṅgālakuyāva [iṅghāḷakhuyāva (syā.)] ujjhito, visapattoriva aggito kato [agghato hato (sī.)];
napi naṃ passāmi kīriso, atha maggena hato samūlako.
389. “Yassā siyā apaccavekkhitaṃ, satthā vā anupāsito siyā;
tvaṃ tādisikaṃ palobhaya, jānantiṃ so imaṃ vihaññasi.
390. “Mayhañhi akkuṭṭhavandite, sukhadukkhe ca satī upaṭṭhitā;
saṅkhatamasubhanti jāniya, sabbattheva mano na limpati.
391. “Sāhaṃ sugatassa sāvikā, maggaṭṭhaṅgikayānayāyinī;
uddhaṭasallā anāsavā, suññāgāragatā ramāmahaṃ.
392. “Diṭṭhā hi mayā sucittitā, sombhā dārukapillakāni vā;
tantīhi ca khīlakehi ca, vinibaddhā vividhaṃ panaccakā.
393. “Tamhuddhaṭe tantikhīlake, vissaṭṭhe vikale parikrite [paripakkhīte (sī.), paripakkate (syā.)];
na vindeyya khaṇḍaso kate, kimhi tattha manaṃ nivesaye.
394. “Tathūpamā dehakāni maṃ, tehi dhammehi vinā na vattanti;
dhammehi vinā na vattati, kimhi tattha manaṃ nivesaye.
395. “Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā kataṃ;
tamhi te viparītadassanaṃ, saññā mānusikā niratthikā.
396. “Māyaṃ viya aggato kataṃ, supinanteva suvaṇṇapādapaṃ;
upagacchasi andha rittakaṃ, janamajjheriva rupparūpakaṃ [rūparūpakaṃ (ka.)];
397. “vaṭṭaniriva koṭarohitā, majjhe pubbuḷakā sa-assukā;
pīḷakoḷikā cettha jāyati, vividhā cakkhuvidhā ca piṇḍitā”.
398. Uppāṭiya cārudassanā, na ca pajjittha asaṅgamānasā;
“handa te cakkhuṃ harassu taṃ”, tassa narassa adāsi tāvade;
399. tassa ca viramāsi tāvade, rāgo tattha khamāpayī ca naṃ;
“sotthi siyā brahmacārinī, na puno edisakaṃ bhavissati”;
400. “āsādiya [āhaniya (syā. ka.)] edisaṃ janaṃ, aggiṃ pajjalitaṃ va liṅgiya;
gaṇhiya āsīvisaṃ viya, api nu sotthi siyā khamehi no”.
401. Muttā ca tato sā bhikkhunī, agamī buddhavarassa santikaṃ;
passiya varapuññalakkhaṇaṃ, cakkhu āsi yathā purāṇakanti.

… Subhā jīvakambavanikā therī….

Tiṃsanipāto niṭṭhito.