15. Cattālīsanipāto

1. Isidāsītherīgāthā

402. Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe;
sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.
403. Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca;
jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.
404. Tā piṇḍāya caritvā, bhattatthaṃ [bhattattaṃ (sī.)] kariya dhotapattāyo;
rahitamhi sukhanisinnā, imā girā abbhudīresuṃ.
405. “Pāsādikāsi ayye, isidāsi vayopi te aparihīno;
kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā”.
406. Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā;
isidāsī vacanamabravi, “suṇa bodhi yathāmhi pabbajitā.
407. “Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi;
tassamhi ekadhītā, piyā manāpā ca dayitā ca.
408. “Atha me sāketato varakā, āgacchumuttamakulīnā;
seṭṭhī pahūtaratano, tassa mamaṃ suṇhamadāsi tāto.
409. “Sassuyā sassurassa ca, sāyaṃ pātaṃ paṇāmamupagamma;
sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.
410. “Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā;
tamekavarakampi disvā, ubbiggā āsanaṃ demi.
411. “Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;
chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.
412. “Kālena upaṭṭhahitvā [uṭṭhahitvā (syā. ka.), upaṭṭhahituṃ (?)], Gharaṃ samupagamāmi ummāre;
dhovantī hatthapāde, pañjalikā sāmikamupemi.
413. “Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā;
parikammakārikā viya, sayameva patiṃ vibhūsemi.
414. “Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī;
mātāva ekaputtakaṃ, tathā [tadā (sī.)] bhattāraṃ paricarāmi.
415. “Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ;
uṭṭhāyikaṃ [uṭṭhāhikaṃ (ka.)] analasaṃ, sīlavatiṃ dussate bhattā.
416. “So mātarañca pitarañca, bhaṇati ‘āpucchahaṃ gamissāmi;
isidāsiyā na saha vacchaṃ, ekāgārehaṃ [ekagharepa’haṃ (?)] Saha vatthuṃ’.
417. “‘Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā;
uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta’.
418. “‘Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ;
dessāva me alaṃ me, apucchāhaṃ [āpucchāhaṃ (syā.), āpucchahaṃ-nāpucchahaṃ (?)] Gamissāmi’.
419. “Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu;
‘kissa [kiṃsa (?)] Tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ’.
420. “‘Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ;
kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā’.
421. “Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā;
‘puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ’.
422. “Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa;
tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi.
423. “Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi [paṭicchasi (sī. ka.), paṭicchati (syā.), paṭiccharati (ka.)];
dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.
424. “Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati;
‘hohisi [sohisi (sabbattha)] me jāmātā, nikkhipa poṭṭhiñca [pontiṃ (sī. syā.)] ghaṭikañca’.
425. “Sopi vasitvā pakkhaṃ [pakkamatha (sī.)], atha tātaṃ bhaṇati ‘dehi me poṭṭhiṃ;
ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi’.
426. “Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo;
‘kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihi’ti.
427. “Evaṃ bhaṇito bhaṇati, ‘yadi me attā sakkoti alaṃ mayhaṃ;
isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ’.
428. “Vissajjito gato so, ahampi ekākinī vicintemi;
‘āpucchitūna gacchaṃ, marituye [maritāye (sī.), marituṃ (syā.)] vā pabbajissaṃ vā’.
429. “Atha ayyā jinadattā, āgacchī gocarāya caramānā;
tātakulaṃ vinayadharī, bahussutā sīlasampannā.
430. “Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ;
nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.
431. “Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;
santappayitvā avacaṃ, ‘ayye icchāmi pabbajituṃ’.
432. “Atha maṃ bhaṇatī tāto, ‘idheva puttaka [puttike (syā. ka.)] carāhi tvaṃ dhammaṃ;
annena ca pānena ca, tappaya samaṇe dvijātī ca’.
433. “Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā;
‘pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi’.
434. “Atha maṃ bhaṇatī tāto, ‘pāpuṇa bodhiñca aggadhammañca;
nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho’.
435. “Mātāpitū abhivādayitvā, sabbañca ñātigaṇavaggaṃ;
sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.
436. “Jānāmi attano satta, jātiyo yassayaṃ phalavipāko;
taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.
437. “Nagaramhi erakacche [erakakacche (syā. ka.)], suvaṇṇakāro ahaṃ pahūtadhano;
yobbanamadena matto so, paradāraṃ asevihaṃ.
438. “Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ;
pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.
439. “Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi;
tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.
440. “Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe;
kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.
441. “Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā;
kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.
442. “Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto;
vaccho lākhātambo, nillacchito dvādase māse.
443. “Voḍhūna [te puna (syā. ka.), vodhuna (ka. aṭṭha.)] naṅgalamahaṃ, sakaṭañca dhārayāmi;
andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.
444. “Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto;
neva mahilā na puriso, yathāpi gantvāna paradāraṃ.
445. “Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā;
kapaṇamhi appabhoge, dhanika [aṇika (aṭṭha.), taṃsaṃvaṇṇanāyampi atthayutti gavesitabbā] purisapātabahulamhi.
446. “Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā;
okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.
447. “Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ;
orundhatassa putto, giridāso nāma nāmena.
448. “Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca;
anurattā [anuvattā (ka.)] bhattāraṃ, tassāhaṃ [tassa taṃ (?)] Viddesanamakāsiṃ.
449. “Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti;
dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā”ti.

… Isidāsī therī….

Cattālīsanipāto niṭṭhito.