16. Mahānipāto

1. Sumedhātherīgāthā

450. Mantāvatiyā nagare, rañño koñcassa aggamahesiyā;
dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.
451. Sīlavatī cittakathā, bahussutā buddhasāsane vinītā;
mātāpitaro upagamma, bhaṇati “ubhayo nisāmetha.
452. “Nibbānābhiratāhaṃ, asassataṃ bhavagataṃ yadipi dibbaṃ;
kimaṅgaṃ pana [kimaṅga pana (sī. syā.), kiṃ pana (?)] Tucchā kāmā, appassādā bahuvighātā.
453. “Kāmā kaṭukā āsīvisūpamā, yesu mucchitā bālā;
te dīgharattaṃ niraye, samappitā haññante dukkhitā [haññare dukhitā (?)].
454. “Socanti pāpakammā, vinipāte pāpavaddhino sadā;
kāyena ca vācāya ca, manasā ca asaṃvutā bālā.
455. “Bālā te duppaññā, acetanā dukkhasamudayoruddhā;
desante ajānantā, na bujjhare ariyasaccāni.
456. “Saccāni amma buddhavaradesitāni, te bahutarā ajānantā ye;
abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.
457. “Devesupi upapatti, asassatā bhavagate aniccamhi;
na ca santasanti bālā, punappunaṃ jāyitabbassa.
458. “Cattāro vinipātā, duve [dve (sabbattha)] ca gatiyo kathañci labbhanti;
na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.
459. “Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane;
appossukkā ghaṭissaṃ, jātimaraṇappahānāya.
460. “Kiṃ bhavagate [bhavagatena (syā.)] abhinanditena, kāyakalinā asārena;
bhavataṇhāya nirodhā, anujānātha pabbajissāmi.
461. “Buddhānaṃ uppādo vivajjito, akkhaṇo khaṇo laddho;
sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ”.
462. Evaṃ bhaṇati sumedhā, mātāpitaro “na tāva āhāraṃ;
āharissaṃ [āhariyāmi (sī.), āhārisaṃ (?)] Gahaṭṭhā, maraṇavasaṃ gatāva hessāmi”.
463. Mātā dukkhitā rodati pitā ca, assā sabbaso samabhihato;
ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.
464. “Uṭṭhehi puttaka kiṃ socitena, dinnāsi vāraṇavatimhi;
rājā anīkaratto [aṇīkadatto (sī. syā.)], abhirūpo tassa tvaṃ dinnā.
465. “Aggamahesī bhavissasi, anikarattassa rājino bhariyā;
sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.
466. “Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi;
bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta”.
467. Atha ne bhaṇati sumedhā, “mā edisikāni bhavagatamasāraṃ;
pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.
468. “Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ;
abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.
469. “Kimiva tāhaṃ jānantī, vikulakaṃ maṃsasoṇitupalittaṃ;
kimikulālayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyyati.
470. “Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo;
chuddho [chaḍḍito (syā.), chuṭṭho (ka.)] kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.
471. “Chuddhūna [chaḍḍūna (syā.), chuṭṭhūna (ka.)] naṃ susāne, parabhattaṃ nhāyanti [nhāyare (?)] Jigucchantā;
niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.
472. “Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte;
kheḷassuccārassava, paripuṇṇe [kheḷassuccārapassavaparipuṇṇe (sī.)] pūtikāyamhi.
473. “Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā
gandhassa asahamānā, sakāpi mātā jiguccheyya.
474. “Khandhadhātu-āyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ;
yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.
475. “Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi;
vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.
476. “Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ;
‘dīgho tesaṃ [vo (ka.)] saṃsāro, punappunaṃ haññamānānaṃ’.
477. “Devesu manussesu ca, tiracchānayoniyā asurakāye;
petesu ca nirayesu ca, aparimitā dissare ghātā.
478. “Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa [kilissamānassa (syā. ka.)];
devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.
479. “Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane;
appossukkā ghaṭenti, jātimaraṇappahānāya.
480. “Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi;
nibbinnā me kāmā, vantasamā tālavatthukatā”.
481. Sā cevaṃ bhaṇati pitaramanīkaratto ca yassa sā dinnā;
upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.
482. Atha asitanicitamuduke, kese khaggena chindiya sumedhā;
pāsādaṃ pidahitvā [pidhetvā (sī. syā.), pidhitvā (ka.)], paṭhamajjhānaṃ samāpajji.
483. Sā ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ;
pāsāde ca [pāsādeva (sī. syā.)] sumedhā, aniccasaññaṃ [aniccasaññā (sabbattha)] subhāveti.
484. Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ;
maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.
485. “Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi;
bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.
486. “Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni;
mā dummanā ahosi, mātāpitaro te dukkhitā” [mātāpitaro ca te dukhitā (?)].
487. Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā;
“mā kāme abhinandi, kāmesvādīnavaṃ passa.
488. “Cātuddīpo rājā mandhātā, āsi kāmabhogina maggo;
atitto kālaṅkato, na cassa paripūritā icchā.
489. “Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena;
na catthi titti kāmānaṃ, atittāva maranti narā.
490. “Asisūnūpamā kāmā, kāmā sappasiropamā;
ukkopamā anudahanti, aṭṭhikaṅkala [kaṅkhala (sī.)] sannibhā.
491. “Aniccā addhuvā kāmā, bahudukkhā mahāvisā;
ayoguḷova santatto, aghamūlā dukhapphalā.
492. “Rukkhapphalūpamā kāmā, maṃsapesūpamā dukhā;
supinopamā vañcaniyā, kāmā yācitakūpamā.
493. “Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ;
aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.
494. “Evaṃ bahudukkhā kāmā, akkhātā antarāyikā;
gacchatha na me bhagavate, vissāso atthi attano.
495. “Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi;
anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ”.
496. Dvāraṃ apāpuritvānahaṃ [avāpuritvāhaṃ (sī.)], mātāpitaro anīkarattañca;
disvāna chamaṃ nisinne, rodante idamavocaṃ.
497. “Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ;
anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.
498. “Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha;
sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.
499. “Sara caturodadhī [sarassu caturo udadhī (?)], Upanīte assuthaññarudhiramhi;
sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.
500. “Anamatagge saṃsarato, mahiṃ [mahāmahiṃ (?)] Jambudīpamupanītaṃ;
kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.
501. “Tiṇakaṭṭhasākhāpalāsaṃ [sara tiṇakaṭṭhasākhāpalāsaṃ (sī.)], upanītaṃ anamataggato sara;
caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.
502. “Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ;
siraṃ [sara (sī.)] tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.
503. “Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa;
khandhe passa anicce, sarāhi niraye bahuvighāte.
504. “Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu;
sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.
505. “Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena;
sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.
506. “Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā [sapariḷāhā (sī. aṭṭha.)];
sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.
507. “Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā;
rājaggicora-udakappiyehi, sādhāraṇā kāmā bahusapattā.
508. “Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho;
kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.
509. “Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ;
ukkopamā hi kāmā, dahanti ye te na muñcanti.
510. “Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ;
mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.
511. “Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho;
kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.
512. “Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni;
anubhohisi kāmayutto, paṭinissaja [paṭinissara (sī.)] addhuve kāme.
513. “Ajaramhi vijjamāne, kiṃ tava kāmehi [yesu jarāya ca; maraṇabyādhihi gahitā (?)] Yesu jarā;
maraṇabyādhigahitā [yesu jarāya ca. Maraṇabyādhihi gahitā (?)], Sabbā sabbattha jātiyo.
514. “Idamajaramidamamaraṃ [idaṃ ajaraṃ idaṃ amaraṃ (?)], Idamajarāmaraṃ padamasokaṃ;
asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.
515. “Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ;
yo yoniso payuñjati, na ca sakkā aghaṭamānena”.
516. Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā;
anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.
517. Uṭṭhāya anikaratto, pañjaliko yācitassā pitaraṃ so;
“vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā”;
518. vissajjitā mātāpitūhi, pabbaji sokabhayabhītā;
cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.
519. Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya;
pubbenivāsacaritaṃ, yathā byākari pacchime kāle.
520. “Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;
sakhiyo tisso janiyo, vihāradānaṃ adāsimha.
521. “Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;
devesu uppajjimha, ko pana vādo manussesu.
522. “Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;
sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.
523. “So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī;
taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ”.
524. Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa;
nibbindanti bhavagate, nibbinditvā virajjantīti.
Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.

Mahānipāto niṭṭhito.

Samattā therīgāthāyo.

Gāthāsatāni cattāri, asīti puna cuddasa [gāthāsaṅkhyā idha anukkamaṇikagaṇanāvasena pākaṭā].
Theriyekuttarasatā [therīyekuttarachasatā (?) Tiṃsamattāpi pañcasatamattāpi theriyo ekato āgatā manasikātabbā], sabbā tā āsavakkhayāti.

Therīgāthāpāḷi niṭṭhitā.