12. Dhammadinnātherīgāthā

12. “Chandajātā avasāyī, manasā ca phuṭā [phuṭṭhā (syā.), phuṭhā (sī. aṭṭha.)] siyā;
kāmesu appaṭibaddhacittā [appaṭibandhacittā (ka.)], uddhaṃsotāti vuccatī”ti [uddhaṃsotā vimuccatīti (sī. pī.)].

… Dhammadinnā therī….

13.Visākhātherīgāthā

13. “Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;
khippaṃ pādāni dhovitvā, ekamante nisīdathā”ti.

… Visākhā therī….

14.Sumanātherīgāthā

14. “Dhātuyo dukkhato disvā, mā jātiṃ punarāgami;
bhave chandaṃ virājetvā, upasantā carissasī”ti.

… Sumanā therī….