2. Dukanipāto

1. Abhirūpanandātherīgāthā

19. [Apa. therī 2.4.157 apadānepi] “āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.
20. “Animittañca bhāvehi, mānānusayamujjaha;
tato mānābhisamayā, upasantā carissasī”ti.
Itthaṃ sudaṃ bhagavā abhirūpanandaṃ sikkhamānaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti [itthaṃ sudaṃ bhagavā abhirūpanandaṃ sikkhamānaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti (ka.)].