2. Jentātherīgāthā

21. “Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;
bhāvitā te mayā sabbe, yathā buddhena desitā.
22. “Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.
Itthaṃ sudaṃ jentā therī gāthāyo abhāsitthāti.

3. Sumaṅgalamātātherīgāthā

23. “Sumuttikā sumuttikā [sumuttike sumuttike (sī.), sumuttike sumuttikā (syā. ka.)], sādhumuttikāmhi musalassa;
ahiriko me chattakaṃ vāpi, ukkhalikā me deḍḍubhaṃ vāti.
24. “Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmi;
sā rukkhamūlamupagamma, aho sukhanti sukhato jhāyāmī”ti.

… Sumaṅgalamātā therī [aññatarā therī bhikkhunī apaññātā (syā. ka.)].