2. Muttātherīgāthāvaṇṇanā

2. “Mutte muccassu yogehi, cando rāhuggahā iva;
vippamuttena cittena, anaṇā bhuñja piṇḍakan”ti.–

Ayaṃ muttāya nāma sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ rathiyaṃ gacchantaṃ disvā pasannamānasā pañcapatiṭṭhitena vanditvā pītivegena satthu pādamūle avakujjā nipajji. Sā tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, muttātissā nāmaṃ ahosi. Sā upanissayasampannatāya vīsativassakāle mahāpajāpatigotamiyā santike pabbajitvā sikkhamānāva hutvā kammaṭṭhānaṃ kathāpetvā vipassanāya kammaṃ karoti. Sā ekadivasaṃ bhattakiccaṃ katvā piṇḍapātapaṭikkantā therīnaṃ bhikkhunīnaṃ vattaṃ dassetvā divāṭṭhānaṃ gantvā raho nisinnā vipassanāya manasikāraṃ ārabhi. Satthā surabhigandhakuṭiyā nisinnova obhāsaṃ vissajjetvā tassā purato nisinno viya attānaṃ dassetvā “mutte muccassu yogehī”ti imaṃ gāthamāha.

Tattha mutteti tassā ālapanaṃ. Muccassu yogehīti maggapaṭipāṭiyā kāmayogādīhi catūhi yogehi mucca, tehi vimuttacittā hohi. Yathā kiṃ? Cando rāhuggahā ivāti rāhusaṅkhāto gahato cando viya upakkilesato muccassu. Vippamuttena cittenāti ariyamaggena samucchedavimuttiyā suṭṭhu vimuttena cittena, itthaṃ bhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Anaṇā bhuñja piṇḍakanti kilesa-iṇaṃ pahāya anaṇā hutvā raṭṭhapiṇḍaṃ bhuñjeyyāsi. Yo hi kilese appahāya satthārā anuññātapaccaye paribhuñjati, so sāṇo paribhuñjati nāma. Yathāha āyasmā bākulo– “sattāhameva kho ahaṃ, āvuso, sāṇo raṭṭhapiṇḍaṃ bhuñjin”ti (ma. ni. 3.211). Tasmā sāsane pabbajitena kāmacchandādi-iṇaṃ pahānāya anaṇena hutvā saddhādeyyaṃ paribhuñjitabbaṃ. Piṇḍakanti desanāsīsameva, cattāropi paccayeti attho. Abhiṇhaṃ ovadatīti ariyamaggappattiyā upakkilese visodhento bahuso ovādaṃ deti.
Sā tasmiṃ ovāde ṭhatvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.31-36)–
“Vipassissa bhagavato, lokajeṭṭhassa tādino;
rathiyaṃ paṭipannassa, tārayantassa pāṇino.
“Gharato nikkhamitvāna, avakujjā nipajjahaṃ;
anukampako lokanātho, sirasi akkamī mama.
“Akkamitvāna sirasi, agamā lokanāyako;
tena cittappasādena, tusitaṃ agamāsahaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti.
Arahattaṃ pana patvā sā tameva gāthaṃ udānesi. Paripuṇṇasikkhā upasampajjitvā aparabhāge parinibbānakālepi tameva gāthaṃ paccabhāsīti.

Muttātherīgāthāvaṇṇanā niṭṭhitā.