3. Puṇṇātherīgāthāvaṇṇanā

Puṇṇe pūrassu dhammehīti puṇṇāya nāma sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattā. Ekadivasaṃ tattha aññataraṃ paccekabuddhaṃ disvā pasannamānasā naḷamālāya taṃ pūjetvā añjaliṃ paggayha aṭṭhāsi. Sā tena puññakammena sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbatti. Puṇṇātissā nāmaṃ ahosi. Sā upanissayasampannatāya vīsativassāni vasamānā mahāpajāpatigotamiyā santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā sikkhamānā eva hutvā vipassanaṃ ārabhi. Satthā tassā gandhakuṭiyaṃ nisinno eva obhāsaṃ vissajjetvā–
3. “Puṇṇe pūrassu dhammehi, cando pannaraseriva;
paripuṇṇāya paññāya, tamokhandhaṃ padālayā”ti.– Imaṃ gāthamāha.
Tattha puṇṇeti tassā ālapanaṃ. Pūrassu dhammehīti sattatiṃsabodhipakkhiyadhammehi paripuṇṇā hohi. Cando pannaraserivāti ra-kāro padasandhikaro. Pannarase puṇṇamāsiyaṃ sabbāhi kalāhi paripuṇṇo cando viya. Paripuṇṇāya paññāyāti soḷasannaṃ kiccānaṃ pāripūriyā paripuṇṇāya arahattamaggapaññāya. Tamokhandhaṃ padālayāti mohakkhandhaṃ anavasesato bhinda samucchinda. Mohakkhandhapadālanena saheva sabbepi kilesā padālitā hontīti.
Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.37-45)–
“Candabhāgānadītīre, ahosiṃ kinnarī tadā;
addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
“Pasannacittā sumanā, vedajātā katañjalī;
naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā kinnarīdehaṃ, agacchiṃ tidasaṃ gatiṃ.
“Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;
dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
saṃvejetvāna me cittaṃ, pabbajiṃ anagāriyaṃ.
“Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
“Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti.
Arahattaṃ pana patvā sā therī tameva gāthaṃ udānesi. Ayameva cassā aññābyākaraṇagāthā ahosīti.

Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.