4. Tissātherīgāthāvaṇṇanā

Tisse sikkhassu sikkhāyāti tissāya sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sambhatakusalapaccayā imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā vayappattā bodhisattassa orodhabhūtā pacchā mahāpajāpatigotamiyā saddhiṃ nikkhamitvā pabbajitvā vipassanāya kammaṃ karoti. Tassā satthā heṭṭhā vuttanayeneva obhāsaṃ vissajjetvā–
4. “Tisse sikkhassu sikkhāya, mā taṃ yogā upaccaguṃ;
sabbayogavisaṃyuttā, cara loke anāsavā”ti.– Gāthaṃ abhāsi.
Tattha tisseti tassā ālapanaṃ. Sikkhassu sikkhāyāti adhisīlasikkhādikāya tividhāya sikkhāya sikkha, maggasampayuttā tisso sikkhāyo sampādehīti attho. Idāni tāsaṃ sampādane kāraṇamāha “mā taṃ yogā upaccagun”ti manussattaṃ, indriyāvekallaṃ, buddhuppādo, saddhāpaṭilābhoti ime yogā samayā dullabhakkhaṇā taṃ mā atikkamuṃ. Kāmayogādayo eva vā cattāro yogā taṃ mā upaccaguṃ mā abhibhaveyyuṃ. Sabbayogavisaṃyuttāti sabbehi kāmayogādīhi yogehi vimuttā tato eva anāsavā hutvā loke cara, diṭṭhasukhavihārena viharāhīti attho.
Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti ādinayo heṭṭhā vuttanayeneva veditabbo.

Tissātherīgāthāvaṇṇanā niṭṭhitā.