18. Saṅghātherīgāthāvaṇṇanā

Hitvā ghare pabbajitvāti saṅghāya theriyā gāthā. Tassā vatthu dhīrātheriyā vatthusadisaṃ. Gāthā pana–
18. “Hitvā ghare pabbajitvā, hitvā puttaṃ pasuṃ piyaṃ;
hitvā rāgañca dosañca, avijjañca virājiya;
samūlaṃ taṇhamabbuyha, upasantāmhi nibbutā”ti.– Gāthaṃ abhāsi.
Tattha hitvāti chaḍḍetvā. Ghareti gehaṃ. Gharasaddo hi ekasmimpi abhidheyye kadāci bahūsu bījaṃ viya rūḷhivasena voharīyati. Hitvā puttaṃ pasuṃ piyanti piyāyitabbe putte ceva gomahiṃsādike pasū ca tappaṭibaddhachandarāgappahānena pahāya. Hitvā rāgañca dosañcāti rajjanasabhāvaṃ rāgaṃ, dussanasabhāvaṃ dosañca ariyamaggena samucchinditvā. Avijjañca virājiyāti sabbākusalesu pubbaṅgamaṃ mohañca virājetvā maggena samugghāṭetvā icceva attho. Sesaṃ vuttanayameva.

Saṅghātherīgāthāvaṇṇanā niṭṭhitā.

Ekakanipātavaṇṇanā niṭṭhitā.