17. Dhammātherīgāthāvaṇṇanā

Piṇḍapātaṃ caritvānāti dhammāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sambhatapuññasambhārā imasmiṃ buddhuppāde sāvatthiyaṃ kulaghare nibbattitvā vayappattā patirūpassa sāmikassa gehaṃ gantvā sāsane paṭiladdhasaddhā pabbajitukāmā hutvā sāmikena ananuññātā pacchā sāmike kālaṅkate pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ bhikkhāya caritvā vihāraṃ āgacchantī paripatitvā tameva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā–
17. “Piṇḍapātaṃ caritvāna, daṇḍamolubbha dubbalā;
vedhamānehi gattehi, tattheva nipatiṃ chamā;
disvā ādīnavaṃ kāye, atha cittaṃ vimucci me”ti.–

Udānavasena imaṃ gāthaṃ abhāsi.

Tattha piṇḍapātaṃ caritvāna, daṇḍamolubbhāti piṇḍapātatthāya yaṭṭhiṃ upatthambhena nagare vicaritvā bhikkhāya āhiṇḍitvā. Chamāti chamāyaṃ bhūmiyaṃ, pādānaṃ avasena bhūmiyaṃ nipatinti attho. Disvā ādīnavaṃ kāyeti asubhāniccadukkhānattatādīhi nānappakārehi sarīre dosaṃ paññācakkhunā disvā. Atha cittaṃ vimucci meti ādīnavānupassanāya parato pavattehi nibbidānupassanādīhi vikkhambhanavasena mama cittaṃ kilesehi vimuccitvā puna maggaphalehi yathākkamaṃ samucchedavasena ceva paṭippassaddhivasena ca sabbaso vimucci vimuttaṃ, na dānissā vimocetabbaṃ atthīti. Idameva cassā aññābyākaraṇaṃ ahosīti.

Dhammātherīgāthāvaṇṇanā niṭṭhitā.