16. Vuḍḍhapabbajitasumanātherīgāthāvaṇṇanā

Sukhaṃ tvaṃ vuḍḍhike sehīti sumanāya vuḍḍhapabbajitāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ mahākosalarañño bhaginī hutvā nibbatti. Sā satthārā rañño pasenadissa kosalassa “cattāro kho me, mahārāja, daharāti na uññātabbā”ti-ādinā (saṃ. ni. 1.112) desitaṃ dhammaṃ sutvā laddhappasādā saraṇesu ca sīlesu ca patiṭṭhāya pabbajitukāmāpi “ayyikaṃ paṭijaggissāmī”ti cirakālaṃ vītināmetvā aparabhāge ayyikāya kālaṅkatāya raññā saddhiṃ mahagghāni attharaṇapāvuraṇāni gāhāpetvā vihāraṃ gantvā saṅghassa dāpetvā satthu santike dhammaṃ sutvā anāgāmiphale patiṭṭhitā pabbajjaṃ yāci. Satthā tassā ñāṇaparipākaṃ disvā–
16. “Sukhaṃ tvaṃ vuḍḍhike sehi, katvā coḷena pārutā;
upasanto hi te rāgo, sītibhūtāsi nibbutā”ti.–

Imaṃ gāthaṃ abhāsi. Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ patvā udānavasena tameva gāthaṃ abhāsi. Idameva cassā aññābyākaraṇaṃ ahosi, sā tāvadeva pabbaji. Gāthāya pana vuḍḍhiketi vuḍḍhe, vayovuḍḍheti attho. Ayaṃ pana sīlādiguṇehipi vuḍḍhā, theriyā vuttagāthāya catutthapāde sītibhūtāsi nibbutāti yojetabbaṃ. Sesaṃ vuttanayameva.

Vuḍḍhapabbajitasumanātherīgāthāvaṇṇanā niṭṭhitā.