15. Uttarātherīgāthāvaṇṇanā

Kāyena saṃvutā āsinti uttarāya theriyā gāthā. Tassāpi vatthu tissātheriyā vatthusadisaṃ. Sāpi hi sakyakulappasutā bodhisattassa orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya arahattaṃ patvā pana–
15. “Kāyena saṃvutā āsiṃ, vācāya uda cetasā;
samūlaṃ taṇhamabbuyha, sītibhūtāmhi nibbutā”ti.–

Udānavasena tameva gāthaṃ abhāsi.

Tattha kāyena saṃvutā āsinti kāyikena saṃvarena saṃvutā ahosiṃ. Vācāyāti vācasikena saṃvarena saṃvutā āsinti yojanā, padadvayenāpi sīlasaṃvaramāha. Udāti atha. Cetasāti samādhicittena, etena vipassanābhāvanamāha. Samūlaṃ taṇhamabbuyhāti sānusayaṃ, saha vā avijjāya taṇhaṃ uddharitvā. Avijjāya hi paṭicchāditādīnave bhavattaye taṇhā uppajjati.
Aparo nayo– kāyena saṃvutāti sammākammantena sabbaso micchākammantassa pahānā maggasaṃvareneva kāyena saṃvutā āsiṃ. Vācāyāti sammāvācāya sabbaso micchāvācāya pahānā maggasaṃvareneva vācāya saṃvutā āsinti attho. Cetasāti samādhinā. Cetosīsena hettha sammāsamādhi vutto, sammāsamādhiggahaṇeneva maggalakkhaṇena ekalakkhaṇā sammādiṭṭhi-ādayo maggadhammā gahitāva hontīti, maggasaṃvarena abhijjhādikassa asaṃvarassa anavasesato pahānaṃ dassitaṃ hoti. Tenevāha “samūlaṃ taṇhamabbuyhā”ti. Sītibhūtāmhi nibbutāti sabbaso kilesapariḷāhābhāvena sītibhāvappattā anupādisesāya nibbānadhātuyā nibbutā amhīti.

Uttarātherīgāthāvaṇṇanā niṭṭhitā.