2. Jentātherīgāthāvaṇṇanā

Ye ime satta bojjhaṅgāti-ādikā jentāya theriyā gāthā. Tassā atītaṃ paccuppannañca vatthu abhirūpanandāvatthusadisaṃ. Ayaṃ pana vesāliyaṃ licchavirājakule nibbattīti ayameva viseso. Satthārā desitaṃ dhammaṃ sutvā desanāpariyosāne arahattaṃ patvā attanā adhigataṃ visesaṃ paccavekkhitvā pītivasena–
21. “Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;
bhāvitā te mayā sabbe, yathā buddhena desitā.
22. “Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.–

Imā dve gāthā abhāsi.

Tattha ye ime satta bojjhaṅgāti ye ime satidhammavicayavīriyapītipassaddhisamādhi-upekkhāsaṅkhātā bodhiyā yathāvuttāya dhammasāmaggiyā bodhissa vā bujjhanakassa taṃsamaṅgino puggalassa aṅgabhūtattā “bojjhaṅgā”ti laddhanāmā satta dhammā. Maggā nibbānapattiyāti nibbānādhigamassa upāyabhūtā. Bhāvitā te mayā sabbe, yathā buddhena desitāti te sattatiṃsa bodhipakkhiyadhammā sabbepi mayā yathā buddhena bhagavatā desitā, tathā mayā uppāditā ca vaḍḍhitā ca.
Diṭṭho hi me so bhagavāti hi-saddo hetu-attho. Yasmā so bhagavā dhammakāyo sammāsambuddho attanā adhigata-ariyadhammadassanena diṭṭho, tasmā antimoyaṃ samussayoti yojanā. Ariyadhammadassanena hi buddhā bhagavanto aññe ca ariyā diṭṭhā nāma honti, na rūpakāyadassanamattena. Yathāha– “yo kho, vakkali, dhammaṃ passati, so maṃ passatī”ti (saṃ. ni. 3.87) ca “sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī”ti (ma. ni. 1.20; saṃ. ni. 3.1) ca ādi. Sesaṃ vuttanayameva.

Jentātherīgāthāvaṇṇanā niṭṭhitā.