3. Sumaṅgalamātutherīgāthāvaṇṇanā

Sumuttikāti-ādikā sumaṅgalamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ daliddakule nibbattitvā vayappattā aññatarassa naḷakārassa dinnā paṭhamagabbheyeva pacchimabhavikaṃ puttaṃ labhi. Tassa sumaṅgaloti nāmaṃ ahosi. Tato paṭṭhāya sā sumaṅgalamātāti paññāyittha. Yasmā panassā nāmagottaṃ na pākaṭaṃ, tasmā “aññatarā therī bhikkhunī apaññātā”ti pāḷiyaṃ vuttaṃ. Sopissā putto viññutaṃ patto pabbajitvā saha paṭisambhidāhi arahattaṃ patvā sumaṅgalattheroti pākaṭo ahosi. Tassa mātā bhikkhunīsu pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ gihikāle attanā laddhadukkhaṃ paccavekkhitvā saṃvegajātā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā udānentī–
23. “Sumuttikā sumuttikā, sādhumuttikāmhi musalassa;
ahiriko me chattakaṃ vāpi, ukkhalikā me deḍḍubhaṃ vāti.
24. “Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmi;
sā rukkhamūlamupagamma, ‘aho sukhan’ti sukhato jhāyāmī”ti.–

Imā dve gāthā abhāsi.

Tattha sumuttikāti sumuttā. Ka-kāro padapūraṇamattaṃ, suṭṭhu muttā vatāti attho. Sā sāsane attanā paṭiladdhasampattiṃ disvā pasādavasena, tassā vā pasaṃsāvasena āmantetvā vuttaṃ “sumuttikā sumuttikā”ti. Yaṃ pana gihikāle visesato jigucchati, tato vimuttiṃ dassentī “sādhumuttikāmhī”ti-ādimāha. Tattha sādhumuttikāmhīti sammadeva muttā vata amhi. Musalassāti musalato. Ayaṃ kira daliddabhāvena gihikāle sayameva musalakammaṃ karoti, tasmā evamāha. Ahiriko meti mama sāmiko ahiriko nillajjo, so mama na ruccatīti vacanaseso. Pakatiyāva kāmesu virattacittatāya kāmādhimuttānaṃ pavattiṃ jigucchantī vadati. Chattakaṃ vāpīti jīvitahetukena karīyamānaṃ chattakampi me na ruccatīti attho. Vā-saddo avuttasamuccayattho, tena peḷācaṅkoṭakādiṃ saṅgaṇhāti. Veḷudaṇḍādīni gahetvā divase divase chattādīnaṃ karaṇavasena dukkhajīvitaṃ jigucchantī vadati. “Ahitako me vāto vātī”ti keci vatvā ahitako jarāvaho gihikāle mama sarīre vāto vāyatīti atthaṃ vadanti. Apare pana “ahitako paresaṃ duggandhataro ca mama sarīrato vāto vāyatī”ti atthaṃ vadanti. Ukkhalikā me deḍḍubhaṃ vātīti me mama bhattapacanabhājanaṃ cirapārivāsikabhāvena aparisuddhatāya udakasappagandhaṃ vāyati, tato ahaṃ sādhumuttikāmhīti yojanā.
Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmīti ahaṃ kilesajeṭṭhakaṃ rāgañca dosañca cicciṭi cicciṭīti iminā saddena saddhiṃ vihanāmi vināsemi, pajahāmīti attho. Sā kira attano sāmikaṃ jigucchantī tena divase divase phāliyamānānaṃ sukkhānaṃ veḷudaṇḍādīnaṃ saddaṃ garahantī tassa pahānaṃ rāgadosapahānena samaṃ katvā avoca. Sā rukkhamūlamupagammāti sā ahaṃ sumaṅgalamātā vivittaṃ rukkhamūlaṃ upasaṅkamitvā. Sukhato jhāyāmīti sukhanti jhāyāmi, kālena kālaṃ samāpajjantī phalasukhaṃ nibbānasukhañca paṭisaṃvediyamānā phalajjhānena jhāyāmīti attho. Aho sukhanti idaṃ panassā samāpattito pacchā pavattamanasikāravasena vuttaṃ, pubbābhogavasenātipi yujjateva.

Sumaṅgalamātutherīgāthāvaṇṇanā niṭṭhitā.