4. Aḍḍhakāsitherīgāthāvaṇṇanā

Yāva kāsijanapadoti-ādikā aḍḍhakāsiyā theriyā gāthā. Ayaṃ kira kassapassa dasabalassa kāle kulagehe nibbattitvā viññutaṃ patvā bhikkhunīnaṃ santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā bhikkhunisīle ṭhitaṃ aññataraṃ paṭisambhidāppattaṃ khīṇāsavattheriṃ gaṇikāvādena akkositvā, tato cutā niraye paccitvā imasmiṃ buddhuppāde kāsikaraṭṭhe uḷāravibhave seṭṭhikule nibbattitvā vuddhippattā pubbe katassa vacīduccaritassa nissandena ṭhānato paribhaṭṭhā gaṇikā ahosi. Nāmena aḍḍhakāsī nāma. Tassā pabbajjā ca dūtena upasampadā ca khandhake āgatāyeva. Vuttañhetaṃ–
Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Sā ca sāvatthiṃ gantukāmā hoti “bhagavato santike upasampajjissāmī”ti. Assosuṃ kho dhuttā– “aḍḍhakāsī kira gaṇikā sāvatthiṃ gantukāmā”ti. Te magge pariyuṭṭhiṃsu. Assosi kho aḍḍhakāsī gaṇikā “dhuttā kira magge pariyuṭṭhitā”ti. Bhagavato santike dūtaṃ pāhesi– “ahañhi upasampajjitukāmā, kathaṃ nu kho mayā paṭipajjitabban”ti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi– “anujānāmi, bhikkhave, dūtenapi upasampādetun”ti (cūḷava. 430).
Evaṃ laddhūpasampadā pana vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.168-183)–
“Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
“Tadāhaṃ pabbajitvāna, tassa buddhassa sāsane;
saṃvutā pātimokkhamhi, indriyesu ca pañcasu.
“Mattaññunī ca asane, yuttā jāgariyepi ca;
vasantī yuttayogāhaṃ, bhikkhuniṃ vigatāsavaṃ.
“Akkosiṃ duṭṭhacittāhaṃ, gaṇiketi bhaṇiṃ tadā;
tena pāpena kammena, nirayamhi apaccisaṃ.
“Tena kammāvasesena, ajāyiṃ gaṇikākule;
bahusova parādhīnā, pacchimāya ca jātiyaṃ.
“Kāsīsu seṭṭhikulajā, brahmacārībalenahaṃ;
accharā viya devesu, ahosiṃ rūpasampadā.
“Disvāna dassanīyaṃ maṃ, giribbajapuruttame;
gaṇikatte nivesesuṃ, akkosanabalena me.
“Sāhaṃ sutvāna saddhammaṃ, buddhaseṭṭhena desitaṃ;
pubbavāsanasampannā, pabbajiṃ anagāriyaṃ.
“Tadūpasampadatthāya, gacchantī jinasantikaṃ;
magge dhutte ṭhite sutvā, labhiṃ dūtopasampadaṃ.
“Sabbakammaṃ parikkhīṇaṃ, puññaṃ pāpaṃ tatheva ca;
sabbasaṃsāramuttiṇṇā gaṇikattañca khepitaṃ.
“Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homi mahāmune.
“Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
“Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti; (apa. therī 2.4.168-183);
arahattaṃ pana patvā udānavasena–
25. “yāva kāsijanapado, suṅko me tattako ahu;
taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ ṭhapesi maṃ.
26. “Atha nibbindahaṃ rūpe, nibbindañca virajjahaṃ;
mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunaṃ;
tisso vijjā sacchikatā, kataṃ buddhassa sāsanan”ti.–

Imā gāthā abhāsi.

Tattha yāva kāsijanapado, suṅko me tattako ahūti kāsīsu janapadesu bhavo suṅko kāsijanapado, so yāva yattako, tattako mayhaṃ suṅko ahu ahosi. Kittako pana soti? Sahassamatto. Kāsiraṭṭhe kira tadā suṅkavasena ekadivasaṃ rañño uppajjanaka-āyo ahosi sahassamatto, imāyapi purisānaṃ hatthato ekadivasaṃ laddhadhanaṃ tattakaṃ. Tena vuttaṃ– “yāva kāsijanapado, suṅko me tattako ahū”ti. Sā pana kāsisuṅkaparimāṇatāya kāsīti samaññaṃ labhi. Tattha yebhuyyena manussā sahassaṃ dātuṃ asakkontā tato upaḍḍhaṃ datvā divasabhāgameva ramitvā gacchanti, tesaṃ vasenāyaṃ aḍḍhakāsīti paññāyittha. Tena vuttaṃ– “taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ ṭhapesi man”ti. Taṃ pañcasatamattaṃ dhanaṃ agghaṃ katvā negamo nigamavāsijano itthiratanabhāvena anagghampi samānaṃ aḍḍhena agghaṃ nimittaṃ aḍḍhakāsīti samaññāvasena maṃ ṭhapesi, tathā maṃ voharīti attho.
Atha nibbindahaṃ rūpeti evaṃ rūpūpajīvinī hutvā ṭhitā. Atha pacchā sāsanaṃ nissāya rūpe ahaṃ nibbindiṃ “itipi rūpaṃ aniccaṃ, itipidaṃ rūpaṃ dukkhaṃ, asubhan”ti passantī tattha ukkaṇṭhiṃ. Nibbindañca virajjahanti nibbindantī cāhaṃ tato paraṃ virāgaṃ āpajjiṃ. Nibbindaggahaṇena cettha taruṇavipassanaṃ dasseti, virāgaggahaṇena balavavipassanaṃ. “Nibbindanto virajjati virāgā vimuccatī”ti hi vuttaṃ. Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunanti iminā nibbindanavirajjanākāre nidasseti. Tisso vijjāti-ādinā tesaṃ matthakappattiṃ, taṃ vuttanayameva.

Aḍḍhakāsitherīgāthāvaṇṇanā niṭṭhitā.