5. Cittātherīgāthāvaṇṇanā

Kiñcāpi khomhi kisikāti-ādikā cittāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito catunnavutikappe candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā ekadivasaṃ ekaṃ paccekabuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānasā naḷapupphehi pūjaṃ katvā vanditvā añjaliṃ paggahetvā padakkhiṇaṃ katvā pakkāmi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe gahapatimahāsālakule nibbattitvā viññutaṃ patvā satthu rājagahappavesane paṭiladdhasaddhā pacchā mahāpajāpatigotamiyā santike pabbajitvā mahallikākāle gijjhakūṭapabbataṃ abhiruhitvā samaṇadhammaṃ karontī vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne
“Candabhāgānadītīre ahosiṃ kinnarī tadā;
addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
“Pasannacittā sumanā, vedajātā katañjalī;
naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā kinnarīdehaṃ, agacchiṃ tidasaṃ gatiṃ.
“Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;
dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
saṃvejetvāna me cittaṃ, pabbajiṃ anagāriyaṃ.
“Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
“Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
sā pana arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā–
27. “kiñcāpi khomhi kisikā, gilānā bāḷhadubbalā;
daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.
28. “Saṅghāṭiṃ nikkhipitvāna, pattakañca nikujjiya;
sele khambhesimattānaṃ, tamokhandhaṃ padāliyā”ti.–

Imā dve gāthā abhāsi.

Tattha kiñcāpi khomhi kisikāti yadipi ahaṃ jarājiṇṇā appamaṃsalohitabhāvena kisasarīrā amhi. Gilānā bāḷhadubbalāti dhātvādivikārena gilānā, teneva gelaññena ativiya dubbalā. Daṇḍamolubbha gacchāmīti yattha katthaci gacchantī kattarayaṭṭhiṃ ālambitvāva gacchāmi. Pabbataṃ abhirūhiyāti evaṃ bhūtāpi vivekakāmatāya gijjhakūṭapabbataṃ abhiruhitvā.
Saṅghāṭiṃ nikkhipitvānāti santaruttarā eva hutvā yathāsaṃhataṃ aṃse ṭhapitaṃ saṅghāṭiṃ hatthapāse ṭhapetvā. Pattakañca nikujjiyāti mayhaṃ valañjanamattikāpattaṃ adhomukhaṃ katvā ekamante ṭhapetvā. Sele khambhesimattānaṃ, tamokhandhaṃ padāliyāti pabbate nisinnā iminā dīghena addhunā apadālitapubbaṃ mohakkhandhaṃ padāletvā, teneva ca mohakkhandhapadālanena attānaṃ attabhāvaṃ khambhesiṃ, mama santānaṃ āyatiṃ anuppattidhammatāpādanena vikkhambhesinti attho.

Cittātherīgāthāvaṇṇanā niṭṭhitā.