7. Mittātherīgāthāvaṇṇanā

Cātuddasiṃ pañcadasinti-ādikā aparāya mittāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle khattiyakule nibbattitvā viññutaṃ patvā bandhumassa rañño antepurikā hutvā vipassissa bhagavato sāvikaṃ ekaṃ khīṇāsavattheriṃ disvā pasannamānasā hutvā tassā hatthato pattaṃ gahetvā paṇītassa khādanīyabhojanīyassa pūretvā mahagghena sāṭakayugena saddhiṃ adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā viññutaṃ patvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge mahāpajāpatigotamiyā santike pabbajitvā katapubbakiccā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.46-59)–
“Nagare bandhumatiyā, bandhumā nāma khattiyo;
tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ.
“Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;
ādāya gamanīyañhi, kusalaṃ natthi me kataṃ.
“Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;
nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo.
“Rājānaṃ upasaṅkamma, idaṃ vacanamabraviṃ;
ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya.
“Adāsi me mahārājā, samaṇaṃ bhāvitindriyaṃ;
tassa pattaṃ gahetvāna, paramannena pūrayiṃ.
“Pūrayitvā paramannaṃ, gandhālepaṃ akāsahaṃ;
jālena pidahitvāna, vatthayugena chādayiṃ.
“Ārammaṇaṃ mamaṃ etaṃ, sarāmi yāvajīvitaṃ;
tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.
“Tiṃsānaṃ devarājūnaṃ, mahesittamakārayiṃ;
manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ.
“Vīsānaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
ocitattāva hutvāna, saṃsarāmi bhavesvahaṃ.
“Sabbabandhanamuttāhaṃ apetā me upādikā;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
“Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti; (apa. therī 2.1.46-59);
arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena–
31. “cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
32. “Uposathaṃ upāgacchiṃ, devakāyābhinandinī;
sājja ekena bhattena, muṇḍā saṅghāṭipārutā;
devakāyaṃ na patthehaṃ, vineyya hadaye daran”ti.– Imā dve gāthā abhāsi.
Tattha cātuddasiṃ pañcadasinti catuddasannaṃ pūraṇī cātuddasī, pañcadasannaṃ pūraṇī pañcadasī, taṃ cātuddasiṃ pañcadasiñca, pakkhassāti sambandho. Accantasaṃyoge cetaṃ upayogavacanaṃ. Yā ca pakkhassa aṭṭhamī, tañcāti yojanā. Pāṭihāriyapakkhañcāti pariharaṇakapakkhañca cātuddasīpañcadasī-aṭṭhamīnaṃ yathākkamaṃ ādito antato vā pavesaniggamavasena uposathasīlassa pariharitabbapakkhañca terasīpāṭipadasattamīnavamīsu cāti attho. Aṭṭhaṅgasusamāgatanti pāṇātipātā veramaṇi-ādīhi aṭṭhahi aṅgehi suṭṭhu samannāgataṃ. Uposathaṃ upāgacchinti upavāsaṃ upagamiṃ, upavasinti attho. Yaṃ sandhāya vuttaṃ–
“Pāṇaṃ na hane na cādinnamādiye, musā na bhāse na ca majjapo siyā;
abrahmacariyā virameyya methunā, rattiṃ na bhuñjeyya vikālabhojanaṃ.
“Mālaṃ na dhāre na ca gandhamācare, mañce chamāyaṃ va sayetha santhate;
etañhi aṭṭhaṅgikamāhuposathaṃ, buddhena dukkhantagunā pakāsitan”ti. (Su. ni. 402-403).
Devakāyābhinandinīti tatrūpapatti-ākaṅkhāvasena cātumahārājikādiṃ devakāyaṃ abhipatthentī uposathaṃ upāgacchinti yojanā. Sājja ekena bhattenāti sā ahaṃ ajja imasmiṃyeva divase ekena bhattabhojanakkhaṇena. Muṇḍā saṅghāṭipārutāti muṇḍitakesā saṅghāṭipārutasarīrā ca hutvā pabbajitāti attho. Devakāyaṃ na patthehanti aggamaggassa adhigatattā kañci devanikāyaṃ ahaṃ na patthaye. Tenevāha– “vineyya hadaye daran”ti, cittagataṃ kilesadarathaṃ samucchedavasena vinetvāti attho. Idameva cassā aññābyākaraṇaṃ ahosi.

Mittātherīgāthāvaṇṇanā niṭṭhitā.