8. Abhayamātutherīgāthāvaṇṇanā

Uddhaṃ pādatalāti-ādikā abhayamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantī tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānasā pattaṃ gahetvā kaṭacchumattaṃ bhikkhaṃ adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde tādisena kammanissandena ujjeniyaṃ padumavatī nāma nagarasobhiṇī ahosi. Rājā bimbisāro tassā rūpasampatti-ādike guṇe sutvā purohitassa ācikkhi– “ujjeniyaṃ kira padumavatī nāma gaṇikā ahosi, tamahaṃ daṭṭhukāmomhī”ti. Purohito “sādhu, devā”ti mantabalena kumbhīraṃ nāma yakkhaṃ āvahetvā yakkhānubhāvena rājānaṃ tāvadeva ujjenīnagaraṃ nesi. Rājā tāya saddhiṃ ekarattiṃ saṃvāsaṃ kappesi. Sā tena gabbhaṃ gaṇhi. Rañño ca ārocesi– “mama kucchiyaṃ gabbho patiṭṭhahī”ti. Taṃ sutvā rājā naṃ “sace putto bhaveyya, vaḍḍhetvā mamaṃ dassehī”ti vatvā nāmamuddikaṃ datvā agamāsi. Sā dasamāsaccayena puttaṃ vijāyitvā nāmaggahaṇadivase abhayoti nāmaṃ akāsi. Puttañca sattavassikakāle “tava pitā bimbisāramahārājā”ti rañño santikaṃ pahiṇi. Rājā taṃ puttaṃ passitvā puttasinehaṃ paṭilabhitvā kumārakaparihārena vaḍḍhesi. Tassa saddhāpaṭilābho pabbajjā visesādhigamo ca heṭṭhā āgatoyeva. Tassa mātā aparabhāge puttassa abhayattherassa santike dhammaṃ sutvā paṭiladdhasaddhā bhikkhunīsu pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.60-70)–
“Piṇḍacāraṃ carantassa, tissanāmassa satthuno;
kaṭacchubhikkhaṃ paggayha, buddhaseṭṭhassadāsahaṃ.
“Paṭiggahetvā sambuddho, tisso lokagganāyako;
vīthiyā saṇṭhito satthā, akā me anumodanaṃ.
“Kaṭacchubhikkhaṃ datvāna, tāvatiṃsaṃ gamissasi;
chattiṃsadevarājūnaṃ, mahesittaṃ karissasi.
“Paññāsaṃ cakkavattīnaṃ, mahesittaṃ karissasi;
manasā patthitaṃ sabbaṃ, paṭilacchasi sabbadā.
“Sampattiṃ anubhotvāna, pabbajissasi kiñcanā;
sabbāsave pariññāya, nibbāyissasināsavā.
“Idaṃ vatvāna sambuddho, tisso lokagganāyako;
nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
“Sudinnaṃ me dānavaraṃ, suyiṭṭhā yāgasampadā;
kaṭacchubhikkhaṃ datvāna, pattāhaṃ acalaṃ padaṃ.
“Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano puttena abhayattherena dhammaṃ kathentena ovādavasena yā gāthā bhāsitā, udānavasena sayampi tā eva paccudāharantī–
33. “uddhaṃ pādatalā amma, adho ve kesamatthakā;
paccavekkhassumaṃ kāyaṃ, asuciṃ pūtigandhikaṃ.
34. “Evaṃ viharamānāya, sabbo rāgo samūhato;
pariḷāho samucchinno, sītibhūtāmhi nibbutā”ti.– Āha.
Tattha paṭhamagāthāya tāva ayaṃ saṅkhepattho– amma padumavati, pādatalato uddhaṃ kesamatthakato adho nānappakāra-asucipūritāya asuciṃ sabbakālaṃ pūtigandhavāyanato pūtigandhikaṃ, imaṃ kucchitānaṃ āyatanatāya kāyaṃ sarīraṃ ñāṇacakkhunā paccavekkhassūti. Ayañhi tassā puttena ovādadānavasena bhāsitā gāthā.
Sā taṃ sutvā arahattaṃ patvā udānentī ācariyapūjāvasena tameva gāthaṃ paṭhamaṃ vatvā attano paṭipattiṃ kathentī “evaṃ viharamānāyā”ti dutiyaṃ gāthamāha.
Tattha evaṃ viharamānāyāti evaṃ mama puttena abhayattherena “uddhaṃ pādatalā”ti-ādinā dinne ovāde ṭhatvā sabbakāyaṃ asubhato disvā ekaggacittā tattha bhūtupādāyabhede rūpadhamme tappaṭibaddhe vedanādike arūpadhamme pariggahetvā tattha tilakkhaṇaṃ āropetvā aniccānupassanādivasena viharamānāya. Sabbo rāgo samūhatoti vuṭṭhānagāminivipassanāya maggena ghaṭitāya maggapaṭipāṭiyā aggamaggena sabbo rāgo mayā samūhato samugghāṭito. Pariḷāho samucchinnoti tato eva sabbo kilesapariḷāho sammadeva ucchinno, tassa ca samucchinnattā eva sītibhūtā sa-upādisesāya nibbānadhātuyā nibbutā amhīti.

Abhayamātutherīgāthāvaṇṇanā niṭṭhitā.