10. Sāmātherīgāthāvaṇṇanā

Catukkhattuṃ pañcakkhattunti-ādikā sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde kosambiyaṃ gahapatimahāsālakule nibbattitvā sāmātissā nāmaṃ ahosi. Sā viññutaṃ pattā sāmāvatiyā upāsikāya piyasahāyikā hutvā tāya kālaṅkatāya sañjātasaṃvegā pabbaji. Pabbajitvā ca sāmāvatikaṃ ārabbha uppannasokaṃ vinodetuṃ asakkontī ariyamaggaṃ gaṇhituṃ nāsakkhi. Aparabhāge āsanasālāya nisinnassa ānandattherassa ovādaṃ sutvā vipassanaṃ paṭṭhapetvā tato sattame divase saha paṭisambhidāhi arahattaṃ pāpuṇi.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā taṃ pakāsentī–
37. “Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;
aladdhā cetaso santiṃ, citte avasavattinī;
tassā me aṭṭhamī ratti, yato taṇhā samūhatā.
38. “Bahūhi dukkhadhammehi, appamādaratāya me;
taṇhakkhayo anuppatto, kataṃ buddhassa sāsanan”ti.–

Udānavasena imā dve gāthā abhāsi.

Tattha catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhaminti “mama vasanakavihāre vipassanāmanasikārena nisinnā samaṇakiccaṃ matthakaṃ pāpetuṃ asakkontī utusappāyābhāvena nanu kho mayhaṃ vipassanā maggena ghaṭṭetī”ti cintetvā cattāro pañca cāti nava vāre vihārā upassayato bahi nikkhamiṃ. Tenāha “aladdhā cetaso santiṃ, citte avasavattinī”ti. Tattha cetaso santinti ariyamaggasamādhiṃ sandhāyāha. Citte avasavattinīti vīriyasamatāya abhāvena mama bhāvanācitte na vasavattinī. Sā kira ativiya paggahitavīriyā ahosi. Tassā me aṭṭhamī rattīti yato paṭṭhāya ānandattherassa santike ovādaṃ paṭilabhiṃ, tato paṭṭhāya rattindivamatanditā vipassanāya kammaṃ karontī rattiyaṃ catukkhattuṃ pañcakkhattuṃ vihārato nikkhamitvā manasikāraṃ pavattentī visesaṃ anadhigantvā aṭṭhamiyaṃ rattiyaṃ vīriyasamataṃ labhitvā maggapaṭipāṭiyā kilese khepesinti attho. Tena vuttaṃ– “tassā me aṭṭhamī ratti, yato taṇhā samūhatā”ti. Sesaṃ vuttanayameva.

Sāmātherīgāthāvaṇṇanā niṭṭhitā.

Dukanipātavaṇṇanā niṭṭhitā.