3. Tikanipāto

1. Aparāsāmātherīgāthāvaṇṇanā

Tikanipāte paṇṇavīsativassānīti-ādikā aparāya sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā tattha kinnarehi saddhiṃ kīḷāpasutā vicarati. Athekadivasaṃ satthā tassā kusalabījaropanatthaṃ tattha gantvā nadītīre caṅkami. Sā bhagavantaṃ disvā haṭṭhatuṭṭhā saḷalapupphāni ādāya satthu santikaṃ gantvā vanditvā tehi pupphehi bhagavantaṃ pūjesi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kosambiyaṃ kulaghare nibbattitvā vayappattā sāmāvatiyā sahāyikā hutvā tassā matakāle saṃvegajātā pabbajitvā pañcavīsati vassāni cittasamādhānaṃ alabhitvā mahallikākāle sugatovādaṃ labhitvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.22-29)–
“Candabhāgānadītīre, ahosiṃ kinnarī tadā;
addasāhaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.
“Ocinitvāna saḷalaṃ, buddhaseṭṭhassadāsahaṃ;
upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.
“Paṭiggahetvā sambuddho, vipassī lokanāyako;
upasiṅghi mahāvīro, pekkhamānāya me tadā.
“Añjaliṃ paggahetvāna, vanditvā dvipaduttamaṃ;
sakaṃ cittaṃ pasādetvā, tato pabbatamāruhiṃ.
“Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena–
39. “paṇṇavīsati vassāni, yato pabbajitāya me;
nābhijānāmi cittassa, samaṃ laddhaṃ kudācanaṃ.
40. “Aladdhā cetaso santiṃ, citte avasavattinī;
tato saṃvegamāpādiṃ, saritvā jinasāsanaṃ.
41. “Bahūhi dukkhadhammehi, appamādaratāya me;
taṇhakkhayo anuppatto, kataṃ buddhassa sāsanaṃ;
ajja me sattamī ratti, yato taṇhā visositā”ti.–

Imā gāthā abhāsi.

Tattha cittassa samanti cittassa vūpasamaṃ, cetosamathamaggaphalasamādhīti attho.
Tatoti tasmā cittavasaṃ vattetuṃ asamatthabhāvato. Saṃvegamāpādinti satthari dharantepi pabbajitakiccaṃ matthakaṃ pāpetuṃ asakkontī pacchā kathaṃ pāpayissāmīti saṃvegaṃ ñāṇutrāsaṃ āpajjiṃ. Saritvā jinasāsananti kāṇakacchapopamādisatthu-ovādaṃ (saṃ. ni. 5.1117; ma. ni. 3.252) anussaritvā. Sesaṃ vuttanayameva.

Aparāsāmātherīgāthāvaṇṇanā niṭṭhitā.