3. Aparā uttamātherīgāthāvaṇṇanā

Ye ime satta bojjhaṅgāti-ādikā aparāya uttamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare kuladāsī hutvā nibbatti. Sā ekadivasaṃ satthu sāvakaṃ ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannamānasā tīṇi modakāni adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kosalajanapade aññatarasmiṃ brāhmaṇamahāsālakule nibbattitvā viññutaṃ pattā janapadacārikaṃ carantassa satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.30-36)–
“Nagare bandhumatiyā, kumbhadāsī ahosahaṃ;
mama bhāgaṃ gahetvāna, gacchaṃ udakahārikā.
“Panthamhi samaṇaṃ disvā, santacittaṃ samāhitaṃ;
pasannacittā sumanā, modake tīṇidāsahaṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
ekanavutikappāni, vinipātaṃ na gacchahaṃ.
“Sampatti taṃ karitvāna, sabbaṃ anubhaviṃ ahaṃ;
modake tīṇi datvāna, pattāhaṃ acalaṃ padaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena–
45. “ye ime satta bojjhaṅgā, maggā nibbānapattiyā;
bhāvitā te mayā sabbe, yathā buddhena desitā.
46. “Suññatassānimittassa, lābhinīhaṃ yadicchakaṃ;
orasā dhītā buddhassa, nibbānābhiratā sadā.
47. “Sabbe kāmā samucchinnā, ye dibbā ye ca mānusā;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.–

Imā gāthā abhāsi.

Tattha suññatassānimittassa, lābhinīhaṃ yadicchakanti suññatasamāpattiyā ca animittasamāpattiyā ca ahaṃ yadicchakaṃ lābhinī, tattha yaṃ yaṃ samāpajjituṃ icchāmi yattha yattha yadā yadā, taṃ taṃ tattha tattha tadā tadā samāpajjitvā viharāmīti attho. Yadipi hi suññatāppaṇihitādināmakassa yassa kassacipi maggassa suññatādibhedaṃ tividhampi phalaṃ sambhavati. Ayaṃ pana therī suññatānimittasamāpattiyova samāpajjati. Tena vuttaṃ– “suññatassānimittassa, lābhinīhaṃ yadicchakan”ti. Yebhuyyavasena vā etaṃ vuttaṃ. Nidassanamattametanti apare.
Ye dibbā ye ca mānusāti ye devalokapariyāpannā ye ca manussalokapariyāpannā vatthukāmā, te sabbepi tappaṭibaddhachandarāgappahānena mayā sammadeva ucchinnā, aparibhogārahā katā Vuttañhi– “abhabbo, āvuso, khīṇāsavo bhikkhu kāme paribhuñjituṃ. Seyyathāpi pubbe agāriyabhūto”ti. Sesaṃ vuttanayameva.

Aparā uttamātherīgāthāvaṇṇanā niṭṭhitā.