4. Dantikātherīgāthāvaṇṇanā

Divāvihārā nikkhammāti-ādikā dantikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī buddhasuññakāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā ekadivasaṃ kinnarehi saddhiṃ kīḷantī vicaramānā addasa aññataraṃ paccekabuddhaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvāna pasannamānasā upasaṅkamitvā sālapupphehi pūjaṃ katvā vanditvā pakkāmi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitabrāhmaṇassa gehe nibbattitvā viññutaṃ patvā jetavanapaṭiggahaṇe paṭiladdhasaddhā upāsikā hutvā pacchā mahāpajāpatigotamiyā santike pabbajitvā rājagahe vasamānā ekadivasaṃ pacchābhattaṃ gijjhakūṭaṃ abhiruhitvā divāvihāraṃ nisinnā hatthārohakassa abhiruhanatthāya pādaṃ pasārentaṃ hatthiṃ disvā tadeva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.86-96)–
“Candabhāgānadītīre ahosiṃ kinnarī tadā;
addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
“Pasannacittā sumanā, vedajātā katañjalī;
sālamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā kinnarīdehaṃ, tāvatiṃsamagacchahaṃ.
“Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;
manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ.
“Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
ocitattāva hutvāna, saṃsarāmi bhavesvahaṃ.
“Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;
pūjārahā ahaṃ ajja, sakyaputtassa sāsane.
“Visuddhamanasā ajja, apetamanapāpikā;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
“Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, sālamālāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena–
48. “divāvihārā nikkhamma, gijjhakūṭamhi pabbate;
nāgaṃ ogāhamuttiṇṇaṃ, nadītīramhi addasaṃ.
49. “Puriso aṅkusamādāya, ‘dehi pādan’ti yācati;
nāgo pasārayī pādaṃ, puriso nāgamāruhi.
50. “Disvā adantaṃ damitaṃ, manussānaṃ vasaṃ gataṃ;
tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatā”ti.– Imā gāthā abhāsi.
Tattha nāgaṃ ogāhamuttiṇṇanti hatthināgaṃ nadiyaṃ ogāhaṃ katvā ogayha tato uttiṇṇaṃ. “Ogayha muttiṇṇan”ti vā pāṭho. Ma-kāro padasandhikaro. Nadītīramhi addasanti candabhāgāya nadiyā tīre apassiṃ.
Kiṃ karontanti cetaṃ dassetuṃ vuttaṃ “puriso”ti-ādi. Tattha ‘dehi pādan’ti yācatīti “pādaṃ dehi”iti piṭṭhi-ārohanatthaṃ pādaṃ pasāretuṃ saññaṃ deti, yathāparicitañhi saññaṃ dento idha yācatīti vutto.
Disvā adantaṃ damitanti pakatiyā pubbe adantaṃ idāni hatthācariyena hatthisikkhāya damitadamathaṃ upagamitaṃ. Kīdisaṃ damitaṃ? Manussānaṃ vasaṃ gataṃ yaṃ yaṃ manussā āṇāpenti, taṃ taṃ disvāti yojanā. Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatāti khalūti avadhāraṇatthe nipāto. Tato hatthidassanato pacchā, tāya hatthino kiriyāya hetubhūtāya, vanaṃ araññaṃ gatā cittaṃ samādhesiṃyeva. Kathaṃ? “Ayampi nāma tiracchānagato hatthī hatthidamakassa vasena damathaṃ gato, kasmā manussabhūtāya cittaṃ purisadamakassa satthu vasena damathaṃ na gamissatī”ti saṃvegajātā vipassanaṃ vaḍḍhetvā aggamaggasamādhinā mama cittaṃ samādhesiṃ accantasamādhānena sabbaso kilese khepesinti attho.

Dantikātherīgāthāvaṇṇanā niṭṭhitā.