5. Ubbiritherīgāthāvaṇṇanā

Amma, jīvāti-ādikā ubbiriyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā ekadivasaṃ mātāpitūsu maṅgalaṃ anubhavituṃ gehantaragatesu adutiyā sayaṃ gehe ohīnā upakaṭṭhāya velāya bhagavato sāvakaṃ ekaṃ khīṇāsavattheraṃ gehadvārasamīpena gacchantaṃ disvā bhikkhaṃ dātukāmā, “bhante, idha pavisathā”ti vatvā there gehaṃ paviṭṭhe pañcapatiṭṭhitena theraṃ vanditvā gonakādīhi āsanaṃ paññāpetvā adāsi. Nisīdi thero paññatte āsane. Sā pattaṃ gahetvā piṇḍapātassa pūretvā therassa hatthe ṭhapesi. Thero anumodanaṃ katvā pakkāmi. Sā tena puññakammena tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ uḷāradibbasampattiṃ anubhavitvā tato cutā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbattitvā ubbirīti laddhanāmā abhirūpā dassanīyā pāsādikā ahosi. Sā vayappattakāle kosalaraññā attano gehaṃ nītā, katipayasaṃvaccharātikkamena ekaṃ dhītaraṃ labhi. Tassā jīvantīti nāmaṃ akaṃsu Rājā tassā dhītaraṃ disvā tuṭṭhamānaso ubbiriyā abhisekaṃ adāsi. Dhītā panassā ādhāvitvā paridhāvitvā vicaraṇakāle kālamakāsi. Mātā yattha tassā sarīranikkhepo kato, taṃ susānaṃ gantvā divase divase paridevati. Ekadivasaṃ satthu santikaṃ gantvā vanditvā thokaṃ nisīditvā gatā aciravatīnadiyā tīre ṭhatvā dhītaraṃ ārabbha paridevati. Taṃ disvā satthā gandhakuṭiyaṃ yathānisinnova attānaṃ dassetvā “kasmā vippalapasī”ti pucchi. “Mama dhītaraṃ ārabbha vippalapāmi, bhagavā”ti. “Imasmiṃ susāne jhāpitā tava dhītaro caturāsītisahassamattā, tāsaṃ katara sandhāya vippalapasī”ti. Tāsaṃ taṃ taṃ āḷāhanaṭṭhānaṃ dassetvā–
51. “Amma jīvāti vanamhi kandasi, attānaṃ adhigaccha ubbiri;
cullāsītisahassāni, sabbā jīvasanāmikā;
etamhāḷāhane daḍḍhā, tāsaṃ kamanusocasī”ti.– Sa-upaḍḍhagāthamāha.
Tattha, amma, jīvāti mātupacāranāmena dhītuyā ālapanaṃ, idañcassā vippalapanākāradassanaṃ. Vanamhi kandasīti vanamajjhe paridevasi. Attānaṃ adhigaccha ubbirīti ubbiri tava attānameva tāva bujjhassu yāthāvato jānāhi. Cullāsītisahassānīti caturāsītisahassāni. Sabbā jīvasanāmikāti tā sabbāpi jīvanti, yā samānanāmikā. Etamhāḷāhane daḍḍhāti etamhi susāne jhāpitā. Tāsaṃ kamanusocasīti tāsu jīvantīnāmāsu caturāsītisahassamattāsu kaṃ sandhāya tvaṃ anusocasi anusokaṃ āpajjasīti evaṃ satthārā dhamme desite desanānusārena ñāṇaṃ pesetvā vipassanaṃ ārabhitvā satthu desanāvilāsena attano ca hetusampattiyā yathāṭhātāva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā aggaphale arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. therī 2.2.37-60)–
“Nagare haṃsavatiyā, ahosiṃ bālikā tadā;
mātā ca me pitā ceva, kammantaṃ agamaṃsu te.
“Majjhanhikamhi sūriye, addasaṃ samaṇaṃ ahaṃ;
vīthiyā anugacchantaṃ, āsanaṃ paññapesahaṃ.
“Gonakāvikatikāhi, paññapetvā mamāsanaṃ;
pasannacittā sumanā, idaṃ vacanamabraviṃ.
“Santattā kuthitā bhūmi, sūro majjhanhike ṭhito;
mālutā ca na vāyanti, kālo cevettha mehiti.
“Paññattamāsanamidaṃ, tavatthāya mahāmuni;
anukampaṃ upādāya, nisīda mama āsane.
“Nisīdi tattha samaṇo, sudanto suddhamānaso;
tassa pattaṃ gahetvāna, yathārandhaṃ adāsahaṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Tattha me sukataṃ byamhaṃ, āsanena sunimmitaṃ;
saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
“Soṇṇamayā maṇimayā, athopi phalikāmayā;
lohitaṅgamayā ceva, pallaṅkā vividhā mama.
“Tūlikāvikatikāhi, kaṭṭissacittakāhi ca;
uddha-ekantalomī ca, pallaṅkā me susaṇṭhitā.
“Yadā icchāmi gamanaṃ, hāsakhiḍḍasamappitā;
saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.
“Asītidevarājūnaṃ, mahesittamakārayiṃ;
sattaticakkavattīnaṃ, mahesittamakārayiṃ.
“Bhavābhave saṃsarantī, mahābhogaṃ labhāmahaṃ;
bhoge me ūnatā natthi, ekāsanassidaṃ phalaṃ.
“Duve bhave saṃsarāmi, devatte atha mānuse;
aññe bhave na jānāmi, ekāsanassidaṃ phalaṃ.
“Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;
uccākulīnā sabbattha, ekāsanassidaṃ phalaṃ.
“Domanassaṃ na jānāmi, cittasantāpanaṃ mama;
vevaṇṇiyaṃ na jānāmi, ekāsanassidaṃ phalaṃ.
“Dhātiyo maṃ upaṭṭhanti, khujjā celāpikā bahū;
aṅkena aṅkaṃ gacchāmi, ekāsanassidaṃ phalaṃ.
“Aññā nhāpenti bhojenti, aññā ramenti maṃ sadā;
aññā gandhaṃ vilimpanti, ekāsanassidaṃ phalaṃ.
“Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;
mama saṅkappamaññāya, pallaṅko upatiṭṭhati.
“Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
ajjāpi rajjaṃ chaḍḍetvā, pabbajiṃ anagāriyaṃ.
“Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, ekāsanassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahatte pana patiṭṭhāya attanā adhigatavisesaṃ pakāsentī–
52. “abbahī tava me sallaṃ, duddasaṃ hadayassitaṃ;
yaṃ me sokaparetāya, dhītusokaṃ byapānudi.
53. “Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;
buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ munin”ti.–

Imā dve gāthā abhāsi.

Tattha abbahī vata me sallaṃ, duddasaṃ hadayassitanti anupacitakusalasambhārehi yāthāvato duddasaṃ mama cittasannissitaṃ pīḷājananato dunnīharaṇato anto tudanato ca “sallan”ti laddhanāmaṃ sokaṃ taṇhañca abbahī vata nīhari vata. Yaṃ me sokaparetāyāti yasmā sokena abhibhūtāya mayhaṃ dhītusokaṃ byapānudi anavasesato nīhari, tasmā abbahī vata me sallanti yojanā.
Sājja abbūḷhasallāhanti sā ahaṃ ajja sabbaso uddhaṭataṇhāsallā tato eva nicchātā parinibbutā. Muninti sabbaññubuddhaṃ tadupadesitamaggaphalanibbānapabhedaṃ navavidhalokuttaradhammañca, tattha patiṭṭhitaṃ aṭṭha-ariyapuggalasamūhasaṅkhātaṃ saṅghañca, anuttarehi tehi yojanato sakalavaṭṭadukkhavināsanato ca saraṇaṃ tāṇaṃ leṇaṃ parāyaṇanti, upemi upagacchāmi bujjhāmi sevāmi cāti attho.

Ubbiritherīgāthāvaṇṇanā niṭṭhitā.