7. Selātherīgāthāvaṇṇanā

Natthi nissaraṇaṃ loketi-ādikā selāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā mātāpitūhi samānajātikassa kulaputtassa dinnā, tena saddhiṃ bahūni vassasatāni sukhasaṃvāsaṃ vasitvā tasmiṃ kālaṅkate sayampi addhagatā vayo-anuppattā saṃvegajātā kiṃkusalagavesinī kālena kālaṃ ārāmena ārāmaṃ vihārena vihāraṃ anuvicarati “samaṇabrāhmaṇānaṃ santike dhammaṃ sossāmī”ti. Sā ekadivasaṃ satthu bodhirukkhaṃ upasaṅkamitvā “yadi buddho bhagavā asamo asamasamo appaṭipuggalo, dassetu me ayaṃ bodhi pāṭihāriyan”ti nisīdi. Tassā tathā cittuppādasamanantarameva bodhi pajjali, sabbasovaṇṇamayā sākhā uṭṭhahiṃsu, sabbā disā virociṃsu. Sā taṃ pāṭihāriyaṃ disvā pasannamānasā garucittīkāraṃ upaṭṭhapetvā sirasi añjaliṃ paggayha sattarattindivaṃ tattheva nisīdi. Sattame divase uḷāraṃ pūjāsakkāraṃ akāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde āḷavīraṭṭhe āḷavikassa rañño dhītā hutvā nibbatti. Selātissā nāmaṃ ahosi. Āḷavikassa pana rañño dhītāti katvā āḷavikātipi naṃ voharanti. Sā viññutaṃ pattā satthari āḷavakaṃ dametvā tassa hatthe pattacīvaraṃ datvā tena saddhiṃ āḷavīnagaraṃ upagate dārikā hutvā raññā saddhiṃ satthu santikaṃ upagantvā dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā saṅkhāre sammasantī upanissayasampannattā paripakkañāṇā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.61-85)–
“Nagare haṃsavatiyā, cārikī āsahaṃ tadā;
ārāmena ca ārāmaṃ, carāmi kusalatthikā.
“Kāḷapakkhamhi divase, addasaṃ bodhimuttamaṃ;
tattha cittaṃ pasādetvā, bodhimūle nisīdahaṃ.
“Garucittaṃ upaṭṭhetvā, sire katvāna añjaliṃ;
somanassaṃ pavedetvā, evaṃ cintesi tāvade.
“Yadi buddho amitaguṇo, asamappaṭipuggalo;
dassetu pāṭihīraṃ me, bodhi obhāsatu ayaṃ.
“Saha āvajjite mayhaṃ, bodhi pajjali tāvade;
sabbasoṇṇamayā āsi, disā sabbā virocati.
“Sattarattindivaṃ tattha, bodhimūle nisīdahaṃ;
sattame divase patte, dīpapūjaṃ akāsahaṃ.
“Āsanaṃ parivāretvā, pañcadīpāni pajjaluṃ;
yāva udeti sūriyo, dīpā me pajjaluṃ tadā.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Tattha me sukataṃ byamhaṃ, pañcadīpāti vuccati;
saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
“Asaṅkhiyāni dīpāni, parivāre jaliṃsu me;
yāvatā devabhavanaṃ, dīpālokena jotati.
“Parammukhā nisīditvā, yadi icchāmi passituṃ;
uddhaṃ adho ca tiriyaṃ, sabbaṃ passāmi cakkhunā.
“Yāvatā abhikaṅkhāmi, daṭṭhuṃ sugataduggate;
tattha āvaraṇaṃ natthi, rukkhesu pabbatesu vā.
“Asītidevarājūnaṃ, mahesittamakārayiṃ;
satānaṃ cakkavattīnaṃ, mahesittamakārayiṃ.
“Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
dīpasatasahassāni, parivāre jalanti me.
“Devalokā cavitvāna, uppajjiṃ mātukucchiyaṃ;
mātukucchigatā santī, akkhi me na nimīlati.
“Dīpasatasahassāni, puññakammasamaṅgitā;
jalanti sūtikāgehe, pañcadīpānidaṃ phalaṃ.
“Pacchime bhave sampatte, mānasaṃ vinivattayiṃ;
ajarāmataṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.
“Jātiyā sattavassāhaṃ, arahattamapāpuṇiṃ;
upasampādayī buddho, guṇamaññāya gotamo.
“Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;
tadā pajjalate dīpaṃ, pañcadīpānidaṃ phalaṃ.
“Dibbacakkhuvisuddhaṃ me, samādhikusalā ahaṃ;
abhiññāpāramippattā, pañcadīpānidaṃ phalaṃ.
“Sabbavositavosānā, katakiccā anāsavā;
pañcadīpā mahāvīra, pāde vandāmi cakkhuma.
“Satasahassito kappe, yaṃ dīpamadadiṃ tadā;
duggatiṃ nābhijānāmi, pañcadīpānidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā therī sāvatthiyaṃ viharantī ekadivasaṃ pacchābhattaṃ sāvatthito nikkhamitvā divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi; atha naṃ māro vivekato vicchedetukāmo aññātakarūpena upagantvā–
57. “natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;
bhuñjāhi kāmaratiyo, māhu pacchānutāpinī”ti.– Gāthamāha.
Tassattho– imasmiṃ loke sabbasamayesupi upaparikkhīyamānesu nissaraṇaṃ nibbānaṃ nāma natthi tesaṃ tesaṃ samaṇabrāhmaṇānaṃ chandaso paṭiññāyamānaṃ vohāramattamevetaṃ, tasmā kiṃ vivekena kāhasi evarūpe sampannapaṭhamavaye ṭhitā iminā kāyavivekena kiṃ karissasi? Atha kho bhuñjāhi kāmaratiyo vatthukāmakilesakāmasannissitā khiḍḍāratiyo paccanubhohi. Kasmā? Māhu pacchānutāpinī “yadatthaṃ brahmacariyaṃ carāmi, tadeva nibbānaṃ natthi, tenevetaṃ nādhigataṃ, kāmabhogā ca parihīnā, anattho vata mayhan”ti pacchā vippaṭisārinī mā ahosīti adhippāyo.
Taṃ sutvā therī “bālo vatāyaṃ māro, yo mama paccakkhabhūtaṃ nibbānaṃ paṭikkhipati. Kāmesu ca maṃ pavāreti, mama khīṇāsavabhāvaṃ na jānāti. Handa naṃ taṃ jānāpetvā tajjessāmī”ti cintetvā–
58. “Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.
59. “Sabbattha vihatā nandī, tamokkhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antakā”ti.– Imaṃ gāthādvayamāha.
Tattha sattisūlūpamā kāmāti kāmā nāma yena adhiṭṭhitā, tassa sattassa vinivijjhanato nisitasatti viya sūlaṃ viya ca daṭṭhabbā. Khandhāti upādānakkhandhā. Āsanti tesaṃ. Adhikuṭṭanāti chindanādhiṭṭhānā, accādānaṭṭhānanti attho. Yato khandhe accādāya sattā kāmehi chejjabhejjaṃ pāpuṇanti. Yaṃ tvaṃ kāmaratiṃ brūsi, arati dāni sā mamāti, pāpima, tvaṃ yaṃ kāmaratiṃ ramitabbaṃ sevitabbaṃ katvā vadasi, sā dāni mama niratijātikattā mīḷhasadisā, na tāya mama koci attho atthīti.
Tattha kāraṇamāha “sabbattha vihatā nandī”ti-ādinā. Tattha evaṃ jānāhīti “sabbaso pahīnataṇhāvijjā”ti maṃ jānāhi, tato eva balavidhamanavisayātikkamanehi antaka lāmakācāra, māra, tvaṃ mayā nihato bādhito asi, na panāhaṃ tayā bādhitabbāti attho.
Evaṃ theriyā māro santajjito tatthevantaradhāyi. Therīpi phalasamāpattisukhena andhavane divasabhāgaṃ vītināmetvā sāyanhe vasanaṭṭhānameva gatā.

Selātherīgāthāvaṇṇanā niṭṭhitā.